SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ९० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्र बध्नातीत्यपर्याप्तग्रहणम्, अपर्याप्तक एव ह्येता अप्रशस्तपरिवर्त्तमानतद्वयेतररूपा बध्नाति, सोऽप्येताः सक्लिष्टपरिणामो बध्नातीति सक्लिष्टपरिणाम इत्युक्तम्. अयमपि द्वीन्द्रियाद्यपर्याप्तकप्रायोग्यं बध्नाति, तत्र विगलिंदियजाइनामं ति कदाचित द्वीन्द्रियजात्या सह पञ्चविंशतिः कदाचिद् त्रीन्द्रियजात्या एवमितरथाऽपीति । गंगेत्यादि. 5 पञ्चविंशतिर्गव्यूतानि पृथुत्वेन यः प्रपातस्तेनेति शेषः, दुहयो त्ति द्वयार्दिशो: पूर्वतो गङ्गा अपरत: सिन्धुरित्यर्थः, पद्मह्रदाद्विनिर्गते पञ्च पञ्च योजनशतानि पर्वतोपरि गत्वा दक्षिणाभिमुखे प्रवृत्ते, घडमुहपवत्तिएणं ति घटमुखादिव पञ्चविंशतिक्रोशपृथुलजिह्वाकात मकरमुखप्रणालात् प्रवृत्तेन मुक्तावलीनां मुक्तासरीणां यो हारस्तत्संस्थितेन प्रपातेन प्रपतज्जलसंतानेन योजनशतोच्छितस्य हिमवतोऽधोवर्त्तिनो: स्वकीययो: प्रपातकण्डयो: 10 प्रपततः, एवं रक्ता-रक्तवत्यौ, नवरं शिखरिवर्षधरोपरिप्रतिष्ठितपुण्डरीकह्रदात प्रपतत इति । तथा लोकबिन्दुसारं चतुर्दशपूर्वमिति ।।२५|| [सू० २६] [१] छव्वीसं दस-कप्प-ववहाराणं उद्देसणकाला पण्णत्ता, तंजहा- दस दसाणं, छ कप्पस्स, दस ववहारस्स १। _ अभवसिद्धियाणं जीवाणं मोहणिज्जस्स कम्मस्स छव्वीसं कम्मंसा संतकम्मा 15 पण्णत्ता, तंजहा- मिच्छत्तमोहणिजं, सोलस कसाया, इत्थीवेदे, पुरिसवेदे, नपंसकवेदे, हासं, अरति, रति, भयं, सोगो, दगंछा । __[२] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं छव्वीसं पलिओवमाई ठिती पण्णत्ता १। ___ अहेसत्तमाए पुढवीए अत्थेगतियाणं नेरइयाणं छव्वीसं सागरोवमाई ठिती 20 पण्णत्ता २॥ असुरकुमाराणं देवाणं अत्थेगतियाणं छव्वीसं पलिओवमाई ठिती पण्णत्ता ३। सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं छव्वीसं पलिओवमाई ठिती पण्णत्ता ४॥ १. जिहिकात् जर हे५.२ ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy