________________
८४
रत्नसागर. ॥१॥ अहतित्थयरमाया शिवादेवी । तुम नयरनिवासिनी अह्म शिवं तुम शिवं । असुहोवसमं शिवं भवतु स्वाहा ॥१॥ शिवमस्तु सर्वजगतः । परहितनिरतानवंतु नूतगणाः । दोषाःप्रयांतु नाशं । सर्वत्र सुखी जवतु लोकः॥२॥ नपसर्गाः क्यं यांति । विद्यते विघ्नवल्क्षयः । मनः प्रसन्नतामेति । पूज्यमाने जिनेश्वरे ॥३॥ * ॥ इति श्रीबृहबांतिः समाप्ता॥8॥
॥अथ दूजकी स्तुति॥ ॥ ॥ महीममणं पुन्न सोवन्न देह । जणाणंदणं केवल नाण गेहं । महा नंद लबी बहु बुधिरायं । सुसेवामि सीमंधरं तित्थरायं ॥१॥ पुरातारगा जेह जीवाण जाया। जवस्संति ते सब नबाणताया। तहा संपयं जेजिणा वट्टमाणा सुहं दितु तेमे तिलोयप्पहाणा ॥२॥ पुरुत्तार संसार कुवारपोयं । कलंकावली पंक पक्खाल तोयं । मणोवंडियत्थे सुमंदार कप्पं । जिणंदागमं वंदिमो सुमहप्पं ॥३॥ विकोसे जिणंदाणणं नोजलीणा । कला रूव लावण सोहग्ग पीणा । वहंतस्स चित्तंमि णिचंपि काणं । सिरी नारही देहिमे सुचनाणं ॥४॥8॥ ॥ इति श्री सीमंधरजीरी स्तुतिः॥१॥ ॥ ॥ ॥
॥अथ पंचमी स्तुती॥ ॥ ॥ पंचानंतक सु प्रपंच परमानंद प्रदान क्रमं । पंचानुत्तर सीम दिव्य पदवी वश्याय मंत्रोपमं । येन प्रोज्वल पंचमी वरतपो व्याहारि तत्का रिणां । श्रीपंचानन लांउनः सतनुतां श्री वर्धमानः श्रियं ॥१॥ये पंचाश्रव रोदसाधनपराः पंचप्रमादी हराः। पंचाणबत पंचसुब्रत विधि प्रज्ञापना सादराः कृत्वा पंचषीक निर्जयमथो प्राप्तागतिं पंचमी । तेमी संतु सुपंचमी ब्रतनृतां तीर्थकराः शंकराः॥२॥पंचाचार धुरीण पंचम गणाधीशेन संसूत्रितं। पंच ज्ञान विचारसार कलितं पंचेषु पंचत्वदं । दीपानंगुर पंचमार तिमिरे ष्वेकाः दशी रोहिणी। पंचम्यादि फल प्रकाशनपटुं ध्यायामि जैना गमं ॥३॥ पंचानां परमेष्टिनां स्थिरतया श्रीपंचमेरु श्रियां। जक्तानां नविनां गृहेषु बहुशोया पंचदिव्यं व्यधात् । प्रह्वे पंचजने मनोमृत कृतौ स्वारत्नपंचालिका । पंचम्यादि तपोवतां नवतु सा सिघायिका नायिका ॥४॥ इति श्री ज्ञान पंचमीस्तुतिः॥
॥ ॥ वीरं । देवं । नित्यं वंदे ॥१॥ जैनाः । पादा। युष्मान् पांतु