________________
वृधशांति. मानो जयंति ते जिनेंद्राः न रोहिणी। १। प्रज्ञप्ती। २ । बज्रशृंखला । ३। वज्रांकुशा। ४। चक्रेश्वरी।५। पुरुषदत्ता।६ । काली।७। महाकाली।८। गौरी । ९ गांधारी । १० । सर्वास्त्रमहाज्वाला । ११ । मानवी। १२। वैरोट्या ।१३। अच्छुप्ता ।१४। मानसी । १५ । महामानसी । १६ । एताः षोमशविद्यादेव्यो रदंतुमे स्वाहा । आचार्योपाध्यायप्रति चातुर्वर्णस्य श्रीश्रमणसंघस्य शान्तिवतु । न तुष्टिवतु । पुष्टिनवतु । न ग्रहाश्चंद्र सूर्या गारक बुध बृहस्पति शुक्र शनैश्चर राहु केतु सहिताः सलोकपालाः सोम यम वरुण कुबेर वासवादित्य स्कन्द विनायक येचान्येपि ग्राम नगर क्षेत्रदेवतादय स्ते सर्वे प्रीयंतां २ अनीणकोस कोष्ठागारा नरपतयश्च भवंतु स्वाहा। न पुत्र मित्र भ्रातृ कलत्र सुहृत स्वजनसंबंधिबंधुवर्गसहिताः नित्यंचामोदप्रमोदकारिणो जवंतु । अस्मिंश्च नूमंगले आयतननिवासिनां । साधु साध्वी श्रावक श्राविकाणां । रोगोपसर्ग व्याधिःख दौर्मनस्योपशमनाय शांतिनवतु । न तुष्टि पुष्टि शधि वृधि माङ्गल्योत्सवाः नवंतु । सदा प्राउजूतानि पुरितानि पापानि शाम्यतु । शत्रवः पराङ्मुखा नवंतु स्वाहा । श्रीमते शान्तिनाथाय । नमः । शान्तिविधायिने । त्रैलोक्यस्यामराधीश । मुकुटाभ्यर्चितां हये॥१॥शान्तिः शान्तिकरः श्रीमान् । शान्तिः दिशतु मे गुरुः । शान्तिरेव सदातेषां । येषां शांतिगृहे गृहे ॥ २॥ नन्मृष्टरिष्ट पुष्ट ग्रहगति पुःस्वप्नसुनिमित्तादि संपादितहितसंपत् नामग्रहणं जयतुशांतेः॥३॥श्रीसंघपौरजनपद राजाधिपराज संनिवेशानां। गोष्टीपुरमुख्यानां। व्याहरणैाहरेहांतिं ॥४॥श्री श्रमणसंघस्य शांतिनवतु । श्रीपोरलोकस्य शांतिर्नवतु । श्रीजनपदानां शांतिर्नवतु । श्रीराजाधिपानां शांतिनवतु । श्रीराजसंनिवेशानां शांतिनवतु । श्रीगोष्टिकानां शांतिवतु । स्वाहा २॥ नक्षी श्री पार्श्वनाथाय स्वाहा । एषा शांति प्रतिष्टा यात्रास्नात्रावसानेषु । शांतिकलशं गृहीत्वा । कुंकुम चंदन कर्पूरा गुरुधूप वास कुसुमांजलिसमेतः। स्नात्रपीठे श्रीसंघसमेतः।शुचिः शुचि वस्त्रश्चंदना जरणालंकृतः। पुष्पमाला कंठेकृत्वा। शांतिमुद्घोषयित्वा शांतिपानीयं मस्तके दातव्यामिति । नृत्यंतिनृत्यं मणिपुष्पवर्ष । सृजति गायंतिच मंगलानि स्तोत्राणि गोत्राणि पठति मंत्रान् । कल्याणजाजोहि जिनानिषेके