________________
७३२ रत्नसागर, श्रीजिन पूजा संग्रह. माथकी लब्धि सिन्छि । अवांउकपणे कर्म आवरण शुधि । तपो तेह तप जे महानंद हेतें । हुवे सिधि सीमंतिनी निज संकेतें ॥१॥ ॥ ॥8॥
* ॥ (ढाल) निज इछा अवरोधीयें। तेहिज तप जिन जाख्युरे॥ बाह्य अभ्यंतर नेदथी। प्रादशनेदें दाख्युरे ॥३० ॥ अनुपम तप पद वं दिये (ए आंकणी) तदनव मोद गामीपणं । जाणे पण जिन रायारे । तप कीधा अति आकरा । कुत्सित करम खपायारे ॥०॥ ३१ ॥ करम् निकाचित क्य हुवे । ते तपनें परनारे॥ लब्धि अहावीश ऊपजे । अष्ट महासिधि पावेरे ॥अ० ३२॥ एहवू तपपद ध्यावतां । पूर्जतां चित्त चाहेरे॥ अदयगति निर्मल लहे । सहु योगिंद सराहे रे॥ अ०॥३३॥
॥ ॥ श्लोक ॥ निधा प्रादशधा निन्नं । पूते पत्रे तपश्चयं ॥ संस्थापयामि अक्तयात्र । वायव्यां दिशि शर्मदम् ॥नशी सम्यगतपसे नमः इति ॥ ९॥
॥ ॥ अथ कलश॥ ॥ ॥ ॥ इम नवपद ध्यावे, पर्म आनंद पावे । नव नव शिव जावे, देव नर नव पावे ॥झान विमल गुण गावे, सिघ चक्र प्रनावे । सहु पुरित श मावे, विश्व जयकार पावे ॥१॥48
॥ अरिहंत सिद्ध आचार्य नवझाय, साधु दंसण नाण ए॥ चारित्र तप नवपद थकी, इहां सिद्धचक्र प्रमाण ए॥१॥ श्रीपाल राजा सुक्ख ताजालह्या सिद्धचक्र ध्यानसों ॥ विजन जो जिन लाल जाणी, हि ये आणी नाव सों ॥२॥ इय नवपय सिद्धिं, लद्धि विमा समिद्धं । पयमि य सरवग्गं, ज्ञी तिरेहासमग्गं॥दिसिवइ सुरसारं, खोणिपीढावयारं । तिजय विजयचकं सिघचकं नमामि ॥३॥ निःस्वेदत्वादि दिव्या तिशयमयतनून् श्री जिनेंद्रान्सुसिघान् । सम्यक्त्वादि प्रकृष्टाष्टगुणगणनृदा, चार सारांश्च सूरीन् ॥शास्त्राणि प्राणिरक्षा प्रवचनरचना सुंदराण्यादिशंत। स्तत्सिध्यै पाठकानां यतिपति सहितानर्चया म्यर्घदानैः ॥१॥इत्थमष्टदलं पनं । पूरयेदर्हदादिनिः।। स्वाहांतः प्रणवाद्यैश्च । पर्विघ्न निवृत्तये ॥ २ ॥क्षी पंचपरमेष्टिने सम्य रसानादिचतुरन्वितेभ्यो नमः ॥ ॥ इति श्री नवपदस्तुतिः ।