________________
७१६
रत्नसागर, श्रीजिन पूजा संग्रह.
1
श्री श्री सूरीभ्योनमः स्वाहा ॥ ३ ॥ दक्षिणदिशकी तरफ आचार्य पदकी स्थापना पूजा करे ॥ इति ॥ ( पीछे ) हरितगोलो, हरितवस्त्र, हरामुं कालड्डू, हरीधजा ४ इंद्रनील २५ मरकतरत्न पन्ना जल पुष्पादि सर्व द्रव्य हाथमें लेके उपाध्याय पदकी पूजा पढे ॥ ( यथा ) द्वादशांग श्रुता धारान् ॥ शास्त्राध्ययन तत्परान् । निवेशयाम्युपाध्यायान् । पवित्रे पश्चिमे दले ॥ ७ ॥ श्रीधर्मशास्त्राण्यनिशं प्रशांत्यै । पठतियेन्यानपि पाठयंति । अ ध्यापकां स्तांनपराब्जपत्रे । स्थितान्यवित्रान् परिपूजयामि ॥ ८ ॥ ॐ श्री श्री उपाध्यायेभ्योनमः स्वाहा || पश्चिमदिशकीतरफ उपाध्याय पदकी स्थापना पूजा करे ॥ इति ॥ ॥ ( पीछे ) रकेबी में स्यामगोलो, स्यामवस्त्र, स्यामधजा । नडदकालड्डू, ५ राजपट्ट, २७ अरिष्टरत्न, जल, पुष्पादि सर्व द्रव्य हाथ में ले के साधूप की पूजा पढ़े ॥ ( यथा ) व्याख्यादिकर्म कुर्वाणान् । सुनध्या नैक मानसान् । नदक पत्रगतान् बारान्। साधुवासीस सुव्रतान् ॥ ९ ॥ वैरा स्यमंतर्वचसि प्रसिद्धं । सत्यं तपो द्वादशधा शरीरे । येषा मुदक्यवगतान् सुकृतान् पवित्रान् । साधून्सदातान् परिपूजयामि ॥ १० ॥ ॐ की श्री सर्व साधुभ्यो नमः स्वाहा ॥ ५ ॥ उत्तरदिशकी तरफ साधुपदकी थापना पूजा करे ॥ इति ॥ ( पीछे ) रकेबी में सपेदगोलो सफेद धजा, सफेद वस्त्र, ६७ मोती आदि, श्वेतद्रव्य हाथ में लेके । दर्शन पदको श्लोक बोलके चढावे ॥ ( यथा श्लोकः ) जिनेंद्रोत मतश्रवा । लक्षणे दर्शनेयजे । मिथ्या त्वमथनं शुद्धं । नस्त मीशान् सद्दले ॥ ११ ॥ नँ की श्री सम्यगू दर्शनाय नमः स्वाहाः ॥ ६ ॥ ईशान कूर्णे दर्शन पदकी स्थापना पूजा करे ॥ इति ॥ (पीछे) रकेबीमें ५१ मोती, श्वेतगोलो, श्वेत धजा चावलका लड्डू आदि श्वेतद्रव्य हाथमें लेके, ग्यानपदको श्लोक बोलके चढावे ॥ ( श्लोकः ) मशेष द्रव्यपर्याय । रूपमेवाव जासकं । ग्यानमाग्नेय पत्रस्थं । पूजयामि हि तावहं ॥ १२ ॥ ॐ श्री श्री सम्यग् ग्यानाय नमः स्वाहा ॥ ७ ॥ अग्निकुण कीतरफ ग्यानपदकी स्थापना पूजा करे ।। इति ॥ ॥ ( फेर ) रकेबीमें सफेद गोलो, सफेद धजा ७० मोती श्वेतवस्त्र आदि श्वेत द्रव्य हाथमें लेके चारित्र पदको श्लोक बोलके चढावे ॥ ( श्लोकः ) सामायिकादि