________________
५६४
रत्नसागर
पूजा करे । फेर हाथमें पुष्प ग्रहण करके । यह मंत्र पढे ॥ इंद्रानि यमनैति वरुण वायु कुबेर ईशान नाग ब्रह्मणो लोकपालाः । सविनायकाः। सक्षेत्रपालाः । सुपूजिताः संतुः । सानुग्रहाः संतु । तुष्टिदाः संतु । पुष्टिदाः संतु । महोत्सवदा संतुः ॥ ऐसा कहके लोकपालोंकी फूलसें पूजा करे। फेर पुष्पांजलि ग्रहण करके यह मंत्र पढे ॥ अस्मत्पूर्व गोत्र संभवाः देवगति गताः सुपूजिताः संतु । सानुग्रहाः संतु । तुष्टिदाः संतु । पुष्टिदाः संतु । मांग ल्यदाः संतु । महोत्सवदाः संतु । ( ऐसा कहकै ) जिन पादाये पट्टोपरि पुष्पां जलि चढावे । फेर पुष्पांजलि ग्रहण करके यह मंत्र पढे ॥ प्रकाष्ट नवत्युत्तरशतं देव जातयः स देवाः पूजां प्रतीच्छंतु । सुपूजिताः संतु । सा नुग्रहाः संतु । तुष्टिदाः संतु । मांगल्यदाः संतु । महोत्सवदाः संतु । ऐसा कहके परमेश्वरके चरण कमलमागे पुष्पांजलि चढावै ॥ फेर हाथ में पुष्पांजलि ग्रहण करके । अर्हन्मंत्र स्मरणकरके तिस पुष्पोंसें जिन प्रतिमाकी पूजा करे । तन्मंत्रोयथा ॥ र्ह णमो अरिहंताणं । नँ ह मो सयंसंबुदाणं । ॐ अर्ह णमो आयरियाणं ॥ श्लोकः ॥ प्रयंतु त्रिप दोमंत्र । श्रीमतामर्हतांपरः । जोगमोक्क प्रदोनित्यं । सर्वपाप निकृंतनः १ ॥ इस
मंत्रकों अपवित्रपणेंसें नहिंजपना । ( तथा ) नास्तिकांकूं मिथ्या वियोंकू न देना । फेर १०८वार इस मंत्र का जाप करे । तिसके वाद । नैवेद्य दोय रकेवीयोंमें रखके। अंजली में जलग्रहण करके | यह मंत्र पढ़े ॥
। नाना षड्रस संपूर्ण । नैवेद्यं सर्व्वमुत्तमं । जिनाग्रे ढोकितं सर्व्वं । सं पदा ममजायते ॥ १ ॥ यह कहके नैवेद्यपासे, जलक्क्षेपन करे। फेर जल ग्रहण करके यह मंत्र पढे ॥ सर्वे गणेश क्षेत्रपालाद्याः सर्वेग्रहाः सर्वेदि पालाद्या । सबै अस्मत्पूर्वजोद्भवादेवाः । सर्वे अष्टनवत्युत्तरशतं देवजातयः । सदेव्योर्हद्भक्ताः । अनेन नैवेद्येन संतर्पितास्संतु । तुष्टिं पुष्टिं संतुः । मांगल्यं • महो० ॥ ऐसा कहके दूसरे नैवेद्य पासे जल माले || पीछे पुष्पांजली हाथमें लेके पढे ॥ योजन्मकाले पुरुषोत्तमस्य । सुमेरुशृंगे कृतमनैश्च । देवै प्रदत्त कुशमांजलि प्रीतिजक्त्या । ददातु सर्वाणि समीहितानि ॥ १ ॥ राज्याभिषेक समये त्रिदशाधिपेन | त्रध्वजांकरलयोः पदयोनिस्य । किमोतिनक्तिः कु