________________
मंदरजानेकी पूजन करनेकी विधि १९५ केवा। सम्मेते तारकेवा कुलगिरि शिखरे ष्टापदे स्वर्ण शैले । सह्याद्रौ चोड़ यंते विपुल गिरवरे गुऊरे रोहणाद्रौ॥३॥ श्री० ॥ आषाढे मेदपाटे कित तट मुकटे चित्रकोटे त्रिकोटे । लाटे नाटेच धाटे विकट घन तटे देवकूटे विराटे । कर्णाटे हेमकूटे निकट तरकटे चित्रकोटेच नोटे ॥ श्री० ॥ ४ ॥ श्री माले मालवेवा मलपति निखले मेखले पिछलेवा । नेपाले नाह लेवा कुवलय तिलके सिंघले मेखलेवा । डाहले कोशलेवा विगलित सलिले जंगलेवा तवाले ॥ श्री० ॥५॥अंगे वंगे कलिंगे सुगत जनपदे सुप्रियागे तिलंगे । गौमे चौमे मुरेंद्रे वर तर द्रविमे नद्रीयाणे पुरेंद्रे । आद्रे माद्रे पुरिंद्रे द्रवियल कुवले कनि कुब्जे सुराष्ट्रे ॥ श्री० ॥ ६ ॥ चंपायां चंद्र मुख्यां गजपुर मथुरा पत्तने चोङयिन्यां । कौशव्यां कौशला यो कनक पुरवरे देवगिर्या सकाश्यां । नासिक्ये राजगेहे दशपुर नगरे नहले तांमलिप्त्यां ॥७॥ श्री० ॥ स्वर्गे मर्यंत रके गिरि शिखर दे स्वर्नदी नीरतीरे। शैलाये नागलोके जलनिधि पुलने नूरुहाणां निकुंजे। ग्रामे राये वनेवा स्थल जल विषमे उर्गमध्ये त्रिसंध्यं ॥ ८॥ श्री० ॥ इत्थं श्री जैन चैत्यं स्तुति मति मनसा नक्तिनाजां प्रसिघात् । प्रोद्यत्कल्याण हेतुः कलि मलि हरणे ये पठते विशिष्टं । तेषां श्री तीर्थ यात्रा फल मति मतुलं जायते मानवानां । कार्य सिच्चि स्तवोच्चै प्रजवति सततां चित्त मानंद कारी ॥ ९ ॥ इति श्री तीर्थ माला स्तुति संपूर्णम् ॥ * ॥
॥ ॥ श्री आदिजिन आरती॥2॥ ॥ॐ ॥ अपहरा करती आरती जिन आगै। हारे जिन आगैरे जिन आगे। हारे एतो अविचल सुखमा मांगे । हारे नानीनंदन पाश ॥ अप बरा०॥१॥तार्थई नाटक नाचती पाय ठमके । हारे दोयचरणे फांऊर ऊमकै। हारे सोवन घूघरी घमके । हारे लेती फूदमी बाल ॥ अप० ॥ २ ॥ तालमृदंगनें वांशली मफबीणा । हारे रूमा गावंती स्वरकीणा। हारे मधुर सुरा सुर नयणां । हारे जोती मुखहुं निहाल ॥ अप० ॥३॥ धन्य मरुदेवी मातनें प्रनुजाया । हारे तोरी कंचन वरणी. काया। हांरे मेंतो पूरवपुन्ये पाया। हारे तोरो देख्यो दीदार ॥ अप० ॥ ४॥ प्राणजीवन