________________
१४०
रत्नसागर. सुर नृनाथाना । मेकनाथोऽस्तुवः श्रिये ॥ १९ ॥ अरनाथस्तु जगवां । श्व तुर्थारननोरविः चतुर्थ पुरुषार्थश्री । विलासं वितनो तुवः॥ २० ।। सुरासु र नराधीश । मयूर नव वारिदं । कर्मद्रून्मूलने हस्ति । मल्लं मल्लि मजिष्टु मः ॥ २१॥ जगन्महा मोहनिद्रा । प्रत्यूषसमयोपम । मुनि सुव्रत नाथस्य देशना वचनं स्तुमः ॥२२॥ लुठंतो नमतां मूनि । निर्मली कार कारिणं । वा रि प्लवा इवनमः पातुं पादनखांशवः॥२३॥ य वंश समुद्रेः । कर्म कल हुताशनः । आरेष्टनेमि नगवान् । नूयाम्रोऽरिष्ट नाशनः ॥ २४ ॥ कमठे धर गद्रेच । स्वोचितं कर्म कुर्वति । प्रनुस्तुल्य मनो वृत्तिः। पार्श्व नाथः श्रियेऽ स्तुवः ॥ २५ ॥ श्रीमते बीरनाथाय।सनाथायाद्लुत श्रिया। महानंदा सरोरा ज। मरालायाहते नमः॥ २६ ॥ कृतापराधेपिजने । कृपामंथरतारयोः । ईषडाष्यादयोर्नद्र। श्रीबीर जिननेत्रयोः ॥२७॥ जयति विजितान्यतेजाः। सुरा सुराधीश सेवितः श्रीमान् । विमलस्त्रास विरहित । त्रिभुवन चूमामणि जंगवान् ॥२८॥ वीरः सर्व सुरासुरेन्द्र महिता बीरं बुधाः संश्रिताः । वीरेणानिहतः स्वकर्म निचयो वीराय नित्यं नमः । वीरातीर्थ मिदं प्रवृत्त मतुलं वीरस्य घोरं तपो । श्रीवीरे पति कीर्ति कांति निचयः । श्रीवीरनद्रं दिश ॥ २९ ॥ अवनि तल गतानां कृत्रिमा कृत्रिमानां । वरभुवन गतानां दिव्य वैमानिकानों । इह मनुज कृतानां देवराजार्चितानां। जिनवर भुवना नां जावतोहं नमामि ॥ ३० ॥ इति ॥ ५२॥ ॥ ॥ ..
॥ॐ॥अथ शांतिकर स्तोत्र ॥॥ ॥ॐ ॥ संतिकरं संतिजिणं । जगसरणं जयसिरीइ दायारं । समरामि अत्त पालग। निवाणी गरूमकय सेवं ॥ १ ॥ ओं सनमो विप्पोसहिप त्ताणं । संतिसामिपायाणं । ब्रौं स्वाहा मंतेणं । सबाशिव रिअ हरणाणं ॥२॥न संति नमुक्कारो । खेलोसहि माइ लधि पत्ताणं । सोझी नमोस वो सहि । पत्ताणं चंदेइसिरीं ॥३॥ वाणी तिहुअण सामिणी । सिरि देवो जख्खराय गाणि पिमगा । गह दिसिपाल सुरिंदा । सयाचि रख्खंतुजिणवत्ते ॥४॥ रख्खंतु ममरोहिणी । पन्नत्ती वजासिंखला सया। वजकसि चक्केसरी नरदत्ता कालि महाकाली ॥५॥ गोरी तह गंधारी ।महजाला माणबीअवई