________________
सकलाईव शांतिकर स्तोत्र
१३९
बाह्य निंतर तप उजमाल । ते सुनि वंदूं गुणमणि माल । नित नित कठी कीर्ति करूं । जीव कहे जब सायर तरूं ।। १५ ।। इति ।। १५ ।। ॥ * ॥ थ सकलात् स्तोत्र ॥ * ॥
॥ * ॥
॥ ॐ ॥ सकलाई प्रतिष्ठान । मधिष्ठानं शिव श्रियः । नूर्भुवः स्वस्त्रयीशान । माहत्यं प्रणिद्महे ॥ १ ॥ नामाकृति द्रव्यभावैः । पुनत त्रिजगनं । क्षेत्रे काले सर्वस्मि । न्नर्हतः समुपास्महे ॥ २ ॥ श्रादिमं पृथिवीनाथ | मादिमं निःपरिग्रह | मादिमं तीर्थनाथंच । रुषनस्वामिनं स्तुमः ॥ ३ ॥ अर्हत मजितं विश्व | कमलाकर जास्करं । अम्लान केवला दर्श । संक्रांत जगतं स्तुवे ॥ ४ ॥ विश्व नव्य जनाराम । कुल्या तुल्या जयंतु ताः देशना समये वाचः । श्रीसंनव जगत्पतेः ॥ ५ ॥ अनेकांत मतांनोधि । समुल्लासन चंद्रमाः । दद्यादमंद मानंद | जगवान जिनंदनः ॥ ६ ॥ सत्किरीट शाणाम्रो । तेजितां निखावलिः । भगवान् सुमतिस्वामी । तनोत्वनिमता निवः ॥ ७ ॥ पद्मपत्र प्रनोर्देह । नासः पुष्णंतु वः श्रियं । अंतरंगारी मथने । कोपाटो पादिवारुणाः ॥ ८ ॥ श्रीसुपाश्वंजिनेंद्राय | महेंद्र महितांये । नमश्चतु वर्ण संघ । गगनाजोग नास्वते ॥ ९ ॥ चंद्रपन पत्रोश्चंद्र । मरीचि नि चियो ज्वला । मूर्त्ति मूर्त्तसित ध्यान । निर्मितेव श्रियेऽ स्तुवः ॥ १० ॥ कराम ल कवचिं । कलयन् केवलश्रिया । अचिंत्य महात्म्य निधिः । सुविधिर्बो as स्तुवः ॥ ११ ॥ सत्वानां परमानंद। कंदो दनवांबुदः । स्याप्रादामृत निस्पंदी | शीतलः पातुवो जिनः ||१२|| नवरोगार्त्त जंतूना । मगदंकार दर्शनः निःश्रेयस श्रीरमण | श्रेयांसः श्रेयसेऽस्तुवः ॥ १३ ॥ विश्वोपकारकी जूत । तीर्थ कृत्कर्म निर्मितिः । सुरासुर नरैः पूज्यो । वासुपूज्यः पुनातुवः ॥ १४ ॥ विम ल स्वामिनो वाचः । कृतककोद सोदराः । जयंति त्रिजगच्चेतो । जलने मल्यहेतवः । ॥ १५ ॥ स्वयंजू रमणस्पधि । करुणा रस वारिणा । अनंत जिदनंतांवः । प्रयचतु सुखनियां ॥ १६ ॥ कल्पद्रुमसधर्माण। मिष्टप्राप्तौ शरीरिणां । चतुर्द्धा धर्म्मदेष्टारं । धर्मनाथं मुपास्महे ॥ १७ ॥ सुधासोदर वाग्ज्योत्स्ना । निर्मली कृत दिङमुखः । मृगलक्ष्मा तमः शांत्यै । शांतिनाथ जिनोस्तु वः ॥ १८ ॥ श्रीकुंथुनाथो भगवान् । सनाथो तिशयर्च्चिनिः । मुरा