________________
तपग विशेष विधिसंग्रह.
१३५
बोहिला जो ॥ संपऊन महए। तुहनाह पणाम करणेणं ॥ ४ ॥ सर्व मंगल मांगल्यं । सर्व कल्याण कारणम् || प्रधानं सर्व धर्माणं जैनं जयति शासनम् ॥ ५ ॥ पीछे ऊनाहोके ॥ अरिहंत चेइयाणं || वंदण वत्तित्राए । अन्नत्थू कहके एक नवकारको कावसग्ग करके स्तुतिकहे ॥ ॥ ॥ * ॥ अथ कल्ला कंदं स्तुति ॥
॥
॥ * ॥
॥ कलाकंद पढमं जिणंदं । संतितवो नेमिजिएं मुणिदं । पासं पयासं सुगणि कठाणं ॥ जत्तीय वंदे सिरि बध माणं ॥ १ ॥ अपार संसार समुद्दपारं पत्ता सिव दिंतु सुइक्कसारं । सवे जिणंदा सुर विंद वंदा | कल्लाण वल्लीप विशाल कंदा ॥ २ ॥ निवाणमग्गे वरजाकप्पं । पणा सियासे स कुवाइदप्पं । मयं जिलाणं सरणं ब्रहाणं । नमामि निचंति जगप्पहाणं ॥ ३ ॥ कुंदिंडगो कीनुसार वन्ना । सरोज हत्थाकमले निसन्ना । वाए सिरी पुत्रय वग्गहछा । सुहायसा अह्मसया पसत्था ॥
॥ *॥
॥ * ॥ अथ विशाल लोचन ॥ ॥
॥ ॐ ॥ विशाल लोचन दलं । प्रोद्यद्दंताशुकेशरं । प्रातवर जिनेंद्रस्य मुख पद्मं पुनातुवः ॥ १ ॥ येषा मनिषेक कर्म कृत्वा । मत्ता हर्ष नरात् सुखं सुरेंद्राः । तृणमपि गणयतिनैव नाकं । प्रातःसंतु शिवाय ते जिनेंद्राः ॥ २ ॥ कलंक निर्मुक्त ममुक्त पूर्णतं । कुतर्क राहु ग्रसनं सदोदयं ॥ अपूर्व चन्द्र जिन चन्द्र भाषितं । दिनागमे नौमि बुधैर्नमस्कृतं ॥ ३ ॥
॥ * ॥ अथ भगवानादि बंदन ॥
॥
|| जगवानहं ॥ आचार्यहं ॥ उपाध्यायहं । सर्वसाधुहं ॥ इति ॥ ॥ ॥ ॥ * ॥ अथ प्रतीचारनी गाथा ॥ # ॥ ॥ नामि दंसणं मिय । चरणमि तवे तहय विरियंमि । श्रायरणं प्रायारो । एसो पंचहा मणि ॥ १ ॥ काले विणए वहुमाणे । नवहा तहय निन्हवणे । वंजण प्रत्थ तन्नए । अठविहो ना मायारो ॥ २ ॥ निस्संकिनिक्कंखि । निव्वितिगिना श्रमूढ दिडी | नववूह थिरीकरणे । वच्छल्न पनावणे अठ ॥ ३ ॥ पणिहाण जोगजुत्तो । पंचहिं समइहिं तिहिं