________________
५०
( २६० )
संवत् १५७० वर्षे पौष वदि २ गुरौ श्रीअहम्मदाबाद नगरे श्रीश्रीमाल ज्ञातीय सा डूंगर भा० वीरू सुत सा० नरपति भा० जीवणि सुत दो० लखा सुश्रावकेण भा० धारी सु० सा० जावडसहितेन स्वपितुः कारित नीलामणि पार्श्वनाथप्रतिमायाः श्रीअंचलगच्छेश श्रीभावसागरसूरीणामुपदेशेन स्वपुण्यार्थं परिकरोऽकारि प्रतिष्ठितः श्रीसंघेन शुभं भवतु ॥
( २६१ )
सं० १५७३ वर्षे फा० सु० २ रखौ श्रीश्रीवंशे सा० आसा भार्या रजाइ अपर भा० मेघी पुत्र सा० कलमलसी भा० वीराइ पु० सा० श्रीकर्ण सुश्रावकेण भा० सिरिआदे पितृव्य सं० अबू भ्रातृव्य सं० दिनकर सहितेन स्वश्रेयसे श्रीअंचलगच्छे श्रीभावसागरसूरीणामुपदेशेन श्रीचंद्रप्रभस्वामिबिंबं कारितं प्र० श्रीसंघेन ॥
( २६२ )
सं० १५७४ वर्षे माह सु० १३ शनौ ऊ० वं० पमार गोत्रे स० वक्रा भा० वुलदे पु० सा० पतोला श्रीअंचलगच्छेश भावसागरसूरीणामुपदेशेन ।
( २६३ )
सं० १५७६ वर्षे चैत्र वदि ५ शनौ प्राग्वाट वंशे श्रे० लखमण भा० लखमादे पु० ० जागा भा० कीवाई तोह पुत्र श्रे० गदा लघुभ्रातृ श्रे० सहिजाकेन भा० सोभागिणि संपू तथा अपरमातुर्वृद्ध भ्रातृ रामा प्रमुख कुटुंब सहितेन श्रीअंचलगच्छेश श्रीभावसागरसूरीणामुपदेशेन स्वश्रेयोर्थ श्रीसुविधिनाथबिंब का० प्र० श्रीसंघेन श्रीपत्तन सहानगरे ॥ ( चोवीशी )
( २६४ )
सं० १५७६ वर्षे वैशाष सु० ३ शुक्रे श्रीश्रीवंशे । सा० माला भा० खाझ नाम्ना सुण्यो (?) जावड़ शी० अदा समस्त कुटुम्ब युतया श्रोअंचलगच्छे श्रीभावसागरसूरीणामुपदेशेन श्री आदिनाथ' कारितं श्रीसंघेन ॥ श्रेयोऽयं ॥
(૨૬૦) ખેડાના શ્રી ભીડભંજન પાર્શ્વનાથજિનાલયની ધાતુપ્રતિમા ઉપરના લેખ. (૨૬૧) ચાણુસ્માના જિનાલયની ધાતુપ્રતિમા ઉપરના લેખ. (૨૬૨) દિલ્હીના નવઘરના મંદિરની ધાતુપ્રતિમા ઉપરના લેખ. (૨૬૩) ઉંઝાના જિનાલયની ધાતુની ચાવીશી ઉપરનેા લેખ. (२६४) पटाया (पाटलीपुत्र )ना भहिरनी धातुभूर्ति उपरना बेम