________________
४९
( २५५ )
संवत् १५६७ वर्षे पोष वदि ६ गुरौ देवानंद शाखायां ओएसवंशे मं० सोगा भा० खीमी पुत्र महं० भाषर सुश्रावकेण भा० चांदू पु० हमीर कीका प्रमुख कुटुंब सहितेन स्वयोऽर्थं श्री अंचलगच्छेश्वर श्री भावसागरसूरिणामुपदेशेन श्रीपार्श्वनाथ बिंबं कारितं प्रतिष्ठितं श्रीसंन श्रीकोटडा दुर्गे ॥
( २५६ )
संवत् १५६७ वर्षे माघ शुदि ५ गुरौ श्रीश्रीवंशे सा० महिराज भा० माल्हणदे पु० सा० श्रीराज भा० माई पु० मेघाकेन भा० रमादे भ्रातृ सा० रत्ना सा० रांडां सा० लालावाघा वछा प्रमुखस्वकुटुंब सहितेन स्वश्रेयसे श्रीअंचलगच्छेश श्रीभावसागरसूरीणामुपदेशेन श्रीश्री शीतलनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन श्रीअहम्मदावादनगरे ||
( २५७ )
संवत् १५६७ वर्षे वैशाख वदि १० गुरौ श्रीश्रीमाल ज्ञातीय सा० श्रीराज भा० सिरीआदे देभाइ सु० सा० सिंघराज भा० पाटी पुण्यार्थं श्रीपद्मप्रभस्वामि बिंबं कारितं श्रीअंचलगच्छे श्रीभावसागरसूरीणामुपदेशेन प्रतिष्ठितं श्रीसंघेन ॥
( २५८ )
सं० १५६८ वर्षे मा० शुदि ५ गुरौ उपकेश वंशे मीठडीआ शाखायां सा० पांसा भा० रुपाइ पु० सा० उदा सुभावकेण भा० लाछलदे पुत्र सा० नोखु पुत्र नारिंग सहितेन श्रीअंचलगच्छे भावसागरसूरीणामुपदेशेन श्रीसुविधिबिंबं का० प्र० श्रीसंघेन ॥
( २५९ )
सं० १५६८ वर्षे माघ शुदि ५ गुरौ श्रीश्रीवंशे सा० महिराज भा० माल्हणदे पु० सा० श्रीराज भा० देनाई पु० सा० लालाकेन भा० ललनादे सु० उदयकिरण भा० सा० रतारी वाघा मेघा वाछा प्रमुख कुटुंब सहितेन स्वश्रेयसे श्रीअंचलगच्छेश श्रीभावसागरसूरीणामुपदेशेन श्रीपार्श्वनाथ बिंबं का० प्र० श्रीसंघेन अहम्मदावादे ||
(२थ५) वडे।हराना श्री यन्द्रयसनिनालय (सुलतानपुरा) नी धातुभूर्ति उपरना बेम (૨૫૬) ખંભાતના શ્રી કુંથુનાથજિનાલયની ધાતુપ્રતિમા ઉપરના લેખ. (૨૫) કડીના શ્રી સંભવનાથજીના જિનાલયની ધાતુપ્રતિમા ઉપરના લેખ. (૨૫૮) અમદાવાદના સાદાગરની પાળના દેરાસરની ધાતુપ્રતિમા ઉપરનેા લેખ. (२८) अभट्टावाहना श्री अक्तिनाथना हडेरासर ( सुतारनी भंडडी) नी धातुप्रतिभानो बेम.