________________
(२४५) संवत् १५६१ वर्षे वैशाख सुदि ३ सोमे उकेशवंशे लालणशाखायां सा० वेला भार्या विल्हणदे सुत सा० जेसा सुश्रावकेण भा० जसमादे पु० सुदा विजया जगमाल सहितेन स्वश्रेयोर्थ श्रीअंचलगच्छे श्रीभावसागरसूरीणामुपदेशेन श्रीसुमतिनाथ बिंब कारितं प्रतिष्ठितं श्रीसंधेन अमरकोट नगरे ।
( २४६ ) संवत् १५६१ वर्षे वैशाख वदि ५ बुधे श्रोओएस वंशे सा० हांसा भा० हर्पू पुत्र सा० गुणीया भा० गंगादे पुत्र सा० मेघराज सुश्रावकेण भार्या वीराई वृद्धभ्रातृ सा० कुंरा लधुभ्रात हेमराज सूरा मुख्यकुटुंबसहितेन स्वमातुः श्रेयोऽर्थ श्रीअंचलगच्छे श्रीभावसागरसूरीणामुपदेशेन श्रीसुमतिनाथबिंब का० प्र० श्रीसंघेन श्रीपत्तने ।
( २४७ ) संवत् १५६३ वर्षे वैशाख शुदि ६ शनौ श्रीश्रीवंशे सा० वाच्छा भा० रूपाई सु० साल्हा भा० कपू पुत्र श्रीचंद्र सुश्रावकेण भा० विमलादे पुत्र नाकर सहितेन श्रीअंचलगच्छे श्रीभावसागरसूरीणामुपदेशेन श्रीकुंथुनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन शुभं भवतु ।।
(२४८ ) सं० १५६४ वर्षे वैशाख वदि १२ बुधे श्रोश्रीवंशे मं० कर्मण भा० गोरी पु० सा० धना भा० गेली पु० सा० मेघा सुश्रावकेण भा० दूबी पु० पंचायण प्रमुख कुटुंब सहितेन श्रीअंचलगच्छेश श्रीभावसागरसूरीणामुपदेशेन स्वश्रेयोऽर्थ श्रीविमलनाथ बिंब का० प्र० श्रीसंघेन श्रीअहम्मदावादे ॥
( २४९) सं० १५६४ वर्षे वैशाख वदि १२ बुधे श्रीश्रीमाल ज्ञा० मं० कर्मण भा० गोरी पु० सा० धना भा० गेली पु० सा० श्रीराज सुश्रावकेण भा० पनी पु० नाकर प्रमुख कुटुंब सहितेन श्रीअंचलगच्छेश श्रीभावसागरसूरीणामुपदेशेन स्वश्रेयोऽर्थ श्रीअजितनाथबिंबं का० प्र० श्रीसंघेन श्रीअहम्मदावाद नगरे ।
(૨૪૫) જેસલમેરના બૃહમ્બરતરગચ્છના ઉપાસરાની પંચતીર્થી ઉપરનો લેખ. (૨૪૯) ખંભાતના શ્રી સોમપાશ્વનાથ જિનાલય(સંઘવી પાડે)ની ધાતુમૂર્તિ ઉપરને લેખ. (૨૪૭) ખંભાતના શ્રી મુનિસુવ્રત જિનાલયની ધાતુમૂર્તિ ઉપરને લેખ. (२४८) महापान श्री महावी२८वाभाना (शची२।)- धातुभूति पर बेम. (२४८) महापाना श्री. सीमध२२वा भीबिना पातुप्रतिमा पर म...