________________
४६
( २४०) सं० १५५६ वर्षे चैत्र सु० ७ सोम प्राग्वाट ज्ञातीय सा० चा(?)दरा भार्या संलषणदे पुत्र लोला सा० पीमा भा० :पंतलदे.........सहकुटुम्बयुतेन आत्म पु० श्रीचंद्रप्रभस्वामिबिंबं का० अंचलगच्छे श्रीसिद्धांतसागरसूरि विद्यमाने रा. भाववर्द्धनगणीनामुपदेशेन प्रतिष्ठितं श्रीसंघेन............।
-
( २४१)
सं० १५६० वर्षे वैशाख शुदि ३ बुधे श्रोश्रीवंशे मं० हरपति भा० रतनू पु० मं० वांधा सुश्रावकेण भा० वहाली पु० मं० श्रीराजश्रीवंत सहितेन स्वश्रेयसे श्रीअंचलगच्छे श्री भावसागरसूरीणामुपदेशेन श्रोशीतलनाथबिंबं का० प्र० श्रीसंघेन मंडलीनगरे ॥
( २४२) सं० १५६० वर्षे वैशाख शुदि १५ शनौ श्री (वी)र वंशे ॥ सं० षोषा भार्या चाई पुत्र सं० समधर सुश्रावकेन भार्या रही पुत्र सं० सुरा वीरा भाइश्री संहितेन स्वश्रेयोर्थ श्रीअंचलगच्छेश्वर श्रीभावसागरसूरीणामुपदेशेन श्रीकुंथुनाथबिंब कारितं । प्रतिष्ठितं संघेन श्रीपत्तन नगरे ।
( २४३ )
संवत् १५६० वर्षे ज्येष्ठ वदि ७ बुधे श्रीओसवंशे सा० का.......केन सु० सहसकिरण सहितेन भार्या मलाई पुण्यार्थ श्रीअंचलगच्छेश श्रीभावसागरसूरीणामुपदेशेन श्रीसंभवनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन ।
( २४४ )
सं० १५६१ वर्षे पोस वदि ५ सोमे ओशवंशे लोढा गोत्रे चउधरी लाधा भार्या मेहमणि सु० प्रेमपाल........सुश्रावकेण.......तेजपाल श्रेयोर्थ श्रीअञ्चलगच्छे श्रीभावसागरसूरीणामुपदेशेन श्रीआदिनाथबिंब का० प्र० श्री र.......
(२४०) भेडताना श्री धनायन महिनी प्रतिमा पर म. (૨૪૧) અમદાવાદના શ્રી જગવલ્લભપાર્શ્વનાથજીના દેરાસર(નીશાળ)ની ધાતુપ્રતિમાનો લેખ. (૨૪૨) ખેરાલુના શ્રી આદીશ્વરજીના દહેરાની ધાતુપ્રતિમા ઉપરને લેખ. (૨૪૩) ખંભાતના શ્રી ચિન્તામણિપાર્શ્વનાથજિનાલયની ધાતુમૂર્તિ ઉપરને લેખ. (२४४) सतना जिनालयनी प्रतिभा परन सेभ.