________________
३८
( २०० )
सं० १५३७ वर्षे वैशाख सुदि १० सोमे श्रीवीरवंशे श्रे० मोखा भा० रामति पुत्र श्रे० देवा सुश्रावके पुत्र नारद पूना युतेन निजश्रेयोर्थं श्रीअंचलगच्छेश श्रीजयकेस रिसूरीणामुपदेशेन श्री अनन्तनाथfor कारितं प्रतिष्ठितं श्रीसंघेन पत्तननगरे |
( २०१ )
सं० १५३७ वर्षे ज्येष्ठ सुदि २ सोमे श्रीवीरवंशे श्रे० रत्ना भा० रतनू पुत्र श्रे० धन्ना सुधावकेण भार्या धनी पुत्र पासा पदमा सहितेन पत्नीपुण्यार्थं श्रीअंचलगच्छेश श्रीजयकेशरिसूरीणामुपदेशेन श्रीसुमतिनाथबिंब कारितं प्र० संघेन श्रावस्ती नगरे ।
( २०२ )
संवत १५३७ वर्षे ज्येष्ठ शुदि २ सोमे श्रीवीरवंशे मं० हापा भार्या हरखू पुत्र मं ठाकुर श्रावण भा० कामलि पितृव्य छांछा भार्या वडलु सहितेन पत्नी पुण्यार्थ श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशन श्री अजितनाथचिंब का० प्र० श्रीसंघेन स्तंभतीर्थे
( २०३ )
सं० १५३४ वर्षे ज्येष्ठ सुदि १० सोमे लींबडी वास्तव्य सं० खेमा भा० गोरी श्राविया पुत्र घेडसीम हितया निज श्रेयसे श्रीअंचलगच्छे श्री कुंथ केसरिसूरीणामुपदेशेन श्रीकुंथनाथ बिंब का० प्रतिष्ठितं श्रीसंघेन ॥
( २०४ )
संवत १५३९ वर्षे वैशाख सुदि १० गुरौ श्रीश्री वंशे ॥ श्रे० गुणीया भार्या तेजू पुत्र अमरा सुधावकेन भार्या अमरादे भ्रातृ रत्ना सहितेन पितुः पुण्यार्थ श्रीअंचलगच्छेश श्री जयकेसरिसूरिणामुपदेशेन वासुपूज्य बिंब का० प्रतिष्ठितं ॥ श्री ॥
(२००) (२०१) थराहना श्री साहीश्वयैत्यनी धातुप्रतिभा उपरना येथे.
(૨૦૨) સુરતના દેશાઈપાળના શ્રી સુવિધિનાથના મંદિરની ધાતુમૂર્તિ ઉપરના લેખ.
(२०३) घटा (पाटलिपुत्र ) ना निनावयनी धातुप्रतिभा उपरना बेम.
(૨૦૪) પાલીતાણાના શ્રી ગેાડીપાર્શ્વનાથજિનાલયની ધાતુપ્રતિમા ઉપરના લેખ.