________________
( १९५ ) सं० १५३५ आषाढ सु० ९ सोमे श्रीश्रीवंशे वीसलीया गोत्रे मं० रणसी भा० ऊबू पुत्र मं० आका सुश्रावकेण भा० स्याणी पु० सहजा वयजा भीमा पीमादियुतेन श्रेयोर्थ श्रीअंचलगच्छे श्रीजयकेसरसूरीणामुपदेशेन श्रीवासुपूज्यबिंब का० प्रतिष्ठितं श्रीसंघेन ॥ श्रीबेटनगरे ।
( १९६)
संवत् १५३५ वर्षे आषाढ सुदि ९ सोमे ॥ श्रीश्री वंशे ।। कपर्द शाखायां ।। श्रे० शेषा भार्या सींगारदे पुत्र श्रे० पीमा सुश्रावकेण भार्या लषी पुत्र वासा पौत्र वीरम सहितेन स्वश्रेयोर्थ - श्रीअंचलगच्छेश्वर श्रीजयकेसरिसूरीणामुपदेशेन श्रीआदिनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन ॥ धुंधिणि प्रामे श्रीरस्तु ।
( १९७ ) सं० १५३५ आषाढ सु. ९ सोमे । श्रीश्रीवंशे वीसलीया गोत्रे मं० जयसिंह भा० जसमादे हर्षु पु० मं० सामल सुश्रावकेण भा० माल्ही । भ्रातृ चाचादि सहितेन पितृपुण्यार्थ श्रीअंचलगच्छे श्रीजयकेसरसूरीणामुपदेशेन श्रीकुंथुनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन । श्रीबेटनगरे॥
( १९८ )
__ सं० १५३६ वर्षे पोष वदि ५ रवी श्रीश्रीवंशे सो० सामल भा० चांपू सु० सो० सिंहा सुश्रावकेण भा० पु० आसपाल पीसा सहितेन वृद्धभ्रातृ आसापुण्यार्थ श्रीअंचलगच्छे श्रीजयकेसरिसूरि उप० श्रोअभिनंदनस्वामि बिंब का० प्र० श्रीसंघेन ॥
( १९९ )
सं० १५३६ वर्षे माघ वदि ७ सोमे श्रीउएसवंशे सा० राणा भा० रयणादे पुत्र सा० खरहर्ष श्रावकेण भा० माणिकदे पुत्र लखमण केसवण कीर्ति पौत्र मदन सूरा माणिक सहितेन पुत्र रावण पुण्यार्थ श्रीअंचलगच्छे श्रीजयकेसरीसूरीणामुपदेशेन संभवनाथबिंब कारितं प्रतिष्ठितं च ।
(૧૫) જામનગરના રાજશી શેઠના શ્રી શાંતિનાથજીના દેરાસરની ધાતુમૂર્તિ ઉપરને લેખ. (૧૯૯૬) જામનગરના શ્રી ધર્મનાથજીના દેરાસરની ધાતુમૂર્તિ ઉપરને લેખ. (૧૭) જામનગરના રાજશી શેઠના શ્રી શાંતિનાથજીના દહેરાસરની ધાતુમૂર્તિ ઉપરને લેખ. (૧૯૮) અમદાવાદના શ્રી મહાવીર સ્વામીના દહેરા(રીચીડ)ની ધાતુપ્રતિમા ઉપરનો લેખ. (૧૯) થરાદના શ્રી આદીશ્વરચત્યની ધાતુપ્રતિમા ઉપરને લેખ.