________________
( १८५) संवत् १५३१ वर्षे ज्ये० शु० २ रवौ नागरज्ञातीय वृ० सं० बिंबचीयाणागोत्रे पा० हापा भार्या राजू सुत भलागोपालाभ्यां कुटुंब युताभ्यां मातृश्रेयसे श्रीशांतिनाथबिंबं का० प्र० श्री अंचलगच्छे श्रीजयकेसरिसूरिभिः वृद्धनगरे ।
( १८६) सं० १५३२ वर्षे वैशाख सु० १० शुक्रे श्रीउएश वंशे भोर गोत्रे सा० सरवण भा० । काल्ही पुत्र सा० सीहा सुश्रावकेण भा० सूहविदे पुत्र श्रीवंत श्रीचंद स्तदाभद्र इव शिवदास पौत्र । सिद्धपाल प्रमुख कुटुम्ब युतेन श्रीअञ्चलगच्छेश श्रीजयकेशरिसुरीणामुपदेशेन मातृ पुण्यार्थ श्री कुन्थुनाथ बिंबं कारापितं प्रतिष्ठितं श्री सङ्घन ॥
( १८७ ) ___ सं० १५३२ वर्षे वैशाख सुदि १० शुक्रे श्रीश्रीवंशे मं० घना भार्या घांघलदे पुत्र मं० पांचा सुश्रावकेण भार्या फकू पुत्र महं० सालिग सहितेन पितुः पुण्यार्थ श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीसुविधिनाथबिंबं कारितं प्रतिष्ठितं श्री संघेन लोलाडाग्रामे श्रीरस्तु ।
( १८८)
सं० १५३२ वर्षे वैशाख सुदि० १० शुक्रे श्रीश्रीवंशे श्रे० कउजा भा० लाछू पुत्र श्रे० माणिक भार्या रूपिणि सुश्राविकया देवरव जंगिपहिराज सहितया स्वश्रेयोर्थ श्रीअंचलगच्छेश श्रीजयकेसरिसुरीणामुपदेशेन श्रीशीतलनाथबिंब का० प्र० श्रीसंधेन ॥
( १८९)
संवत् १५३२ वर्षे वैशाख शुदि १० शुक्रे श्रीश्रीवंशे ॥ श्रे० नरपति भार्या नीणादे सुत श्रे० भावड भार्या झवू सुश्राविकया स्वश्रेयोर्थं श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीमुनिसुव्रतस्वामिबिंबं कारितं प्रतिष्ठितं श्रीसंघेन ॥
(૧૮૫) માતરના શ્રી સુમતિનાથમુખ્યબાવનજિનાલયની ધાતુપ્રતિમા ઉપરના લેખ. (૧૮૬) કલકત્તાના શ્રી ધર્મનાથસ્વામીના પંચાયતિમંદિર(મેટા બજાર)ની ધાતુપ્રતિમાને લેખ. (१८७) माहिया २)ना नियत्यना धातुभूर्ति पर बेम. (૧૮૮) પાટણના લીંબડી પાડાના શ્રી શાંતિનાથજીના જિનાલયના ગભારાની ધાતુમૂર્તિને લેખ. (૧૮૯) લીંબડીના મોટા દહેરાસરની ધાતુમૂર્તિ ઉપરને લેખ.