________________
३४
( १८० ) सं० १५३१ वर्षे माघ सुदि ३ सोमे श्रीअंचलगच्छेश श्रीजयकेशरिसूरीणामुपदेशेन उएशवंशे स० जहता भार्या जहतादे पुत्र माईया सुश्रावकेण रजाई भार्या युतेन स्वश्रेयसे श्रीअजितनाथ बिंबं कारितं प्रतिष्ठितं सु........ ।
( १८१ ) - सं० १५३१ वर्षे श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीश्रीमाल ज्ञातीय दो० भोटा भा० रत्तु पु० वीरा भा० वानू पु० लषा सुश्रावकेन भगिनीचमकू सहितेन श्रीशांतिनाथ बिंब स्वश्रेयोर्थ कारितं श्रीसंघ प्रतिष्ठितं ॥
( १८२ ) संवत् १५३१ वर्षे माघ वदि ८ सोमे श्रोओएस वंशे सा० कुजा भा० कुतिगदे पुत्र सा० वाधा सुश्रावकेण भा० कर्माई पुत्र भीमा सहितेन पत्नीपुण्यार्थ श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीसंभवनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन श्रीस्तंभतीर्थे ।
( १८३ ) संवत् १५३१ वर्षे माघ वदि ८ सोमे श्रोऊऐस वंशे ॥ सा० मेघा भार्या मेलादे पुत्र सा० जूठासुश्रावकेण भार्या रुपाई पूतलिपुत्र विद्याधर भातृ श्रीदत्त वर्द्धमान सहितेन मातः पुण्यार्थ । श्रीअंचलगच्छेश्वर श्रीजयकेसरिसूरीणामुपदेशेन मुनिसुव्रतस्वामिबिंब कारितं प्रतिष्टितं संघेन
( १८४ ) - संवत् १५३१ वर्षे वैशाख सुदि ५ सोमे ॥ श्रीओएसवंशे ॥ लालनशाखायां ॥ श्रे० मेलीग भार्या माणकदे पुत्र श्रे० मांका सुश्रावकेण भार्या भूरादे पुत्र देपाल हरदास परवत सहितेन स्वश्रेयोर्थ श्रीअंचलगच्छेश्वर श्रीजयकेसरिसूरीणामुपदेशेन श्रीसुमतिनाथ बिंब कारितं प्रतिष्ठितं ॥ श्रीसंघेन ॥
(૧૮૦) પાલીતાણાના શ્રી ગેડીપાર્શ્વનાથજીના મંદિરની પ્રતિમા ઉપરનો લેખ. (૧૮૧) પાલીતાણાના ગામના મેટા દહેરાસરની ધાતુપ્રતિમા ઉપરને લેખ. (૧૮૨) ખંભાતના શ્રી શાંતિનાથજિનાલય(ચાકસીપળ)ની ધાતુપ્રતિમા ઉપરને લેખ. (૧૮૩) કતાર ગામના મોટા મંદિરની ધાતુપ્રતિમા ઉપરનો લેખ. (૧૮) જેસલમેરના શ્રી ચંદ્રપ્રભસ્વામીના મંદિરની પ્રતિમા ઉપરને લેખ.