________________
२९
( १५५ )
संवत् १५२७ वर्षे आषाढ सुदी २ गुरौ उपकेश ज्ञातीय तावअजा भार्या आहलदे पुत्र नीबा भा० मानू सहितेन आत्मश्रेयोर्थं श्रीमुनिसुव्रत चित्रं कारितं । प्रतिष्ठितं अञ्चलगच्छे श्री जयकेसरसूरिभिः ॥
( १५६ )
सं० १५२७ आषाढ़ सुदि १० बुधे श्रोवीर वंशे ॥ सं० पोपा भा० करणं पुत्र सं० नरसिंघ श्रावण भा० लषू भ्रातृ जयसिंघ राजा पुत्र सं० वरदे कान्हा पौत्र सं० पदमसी सहितेन निज श्रेयोर्थ श्रीअंचलगच्छेश श्रीजयकेशरसूरीणां उपदेशेन श्रोत्रेयांसनाथचिंचं कारितं प्र० संघेन पत्तन नगरे |
1
( १५७ )
संवत् १५२७ वर्षे आषाढ सुदि १० बुधे श्री श्री (माल) वंशे ॥ सं० कर्मा भार्या जासू पुत्र सं० पीमा भार्या चमकूं श्राविकया पुत्री कर्माई पुण्यार्थ श्रीअंचलगच्छे श्रीजयकेसरिसूरिणामुपदेशेन चंद्रप्रभस्वामीबिच कारितं प्रतिष्ठितं श्री संघेन || श्रीपत्तन नगरे ॥
( १५८ )
सं० १५२७ आषाढ शुदि १० बुधे श्रीओएसवंशे मीठडीया शाखायां सोनी महुणसी भार्या करमाई पुत्र सो० गोरा भार्या रजाई पुत्र सोनी सकलचंद सुभावकेण वद्धभ्रातृ सूरचंद सहितेन पितुः पुण्यार्थ श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन श्रीशीतलनाथत्रिंत्र का० प्र० श्रीसंघेन ॥
( १५९ )
संवत १५२७ वर्षे आषाढ सुदि १० बुधे श्री श्री वंशे ॥ सं० कर्मा भार्या जासू पुत्र सं० पहिराज सुश्रावकेण भार्या गलू पुत्र सं० महिपा सीपा रूपा सहितेनपत्नी पुण्यायें श्री अचलगच्छावीश्वरामुपदेशेन श्री सुविधीनाथवित्र कारितं प्रतिष्ठितं श्रीसंघेन श्रीपत्तननगरे ।
(१५५) नागौरना श्री महिनाथलना भहिर (श्तरी महोल्लो)नी प्रतिभा उपरनो सेम. (૧૫૬) લખનૌના લાલા માણિકચંદજી અને રાવસાહેબના દેરાસરની પંચતીર્થી ઉપરનેા લેખ. (૧૫૭) કલકત્તાના શ્રી આદિનાથજીના દેરાસરની પંચતીર્થી ઉપરને લેખ. (૧૫૮) માતરના શ્રી સુમતિનાથમુખ્યખાવનજિનાલયની ધાતુમૂર્તિ ઉપરના લેખ. (૧૫૯) માંડવગઢના જૈન મંદિરની પ્રતિમા ઉપરના લેખ.