________________
२८
( १५० )
सं० १५२६ वर्षे पौष वदि ५ सोमे श्रोउकेशवंशे सा० सायर भा० महिरी पुत्र सा० गेगा श्रावण भा० कडनिगदे सहितेन वृद्ध भा० गउरदे पुण्यार्थ श्रीअंचलगच्छे गुरु श्रीजयकेसरीणामुपदेशात् श्री कुन्थुनाथत्रिंवं का० प्र० श्रीसंघेन ॥
( १५१ )
सं० १५२६ वर्षे माघ वदि ७ सोमे श्री वीरवंशे सुगाल गोत्रे श्रे० वरपाल भार्या वपजी पुत्र ० धनाकेन भार्या माकूं पुत्र शिवा पौत्र देवासहितेन स्वश्रेयोर्थ श्रीअंचलगच्छेश्वर श्रीजयकेसरिरीणामुपदेशेन श्रीशीतलनाथबिंबं का० प्रतिष्ठितम् ॥
( १५२ )
सं० १५२६ वर्षे माघ वदि ७ बुधे श्रीओएसवंशे मीठडीया शाखायां सा० नरपति भा० नायकदे पु० नरबद सुश्रावकेण भा० हीराई सु० कान्हा ठाकुर सहितेन निजश्रेयोऽर्थं श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीश्रेयांसनाथचित्रं का० प्र० श्रीसंघेन ॥
( १५३ )
सं० १५२७ वर्षे का० सु० ४ रखौ श्रीओस वंशे बड़हड़ा शाखीय सा० सादा भा० सुहड़ादे पुत्र सा० जीवाकेन भा० जीवादे भ्रातृ सरवण सृरा पांचा चांपा सुत पूना सहितेन भ्रातृ झांझण सोमा श्रेयोर्थं श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीचंद्रप्रभस्वामिचित्र कारितं प्रतिष्ठित श्रीसंघेन श्रीकोरड़ागामे ||
१५४ )
सं० १५२७ पोष वदि ५ शुक्रे श्रीऊकेशवंशे कालागोत्रे सा० जगली भा० जयतलदे पुत्र सा० देपति सुश्रावण भा० चापलदे पुत्र सा० रूरा सा० सांडा सा० श्रीचंद मुख्यकुटुंबसहितेन श्रीअंचलगच्छे श्रीजय के सरिसूरीणामुपदेशेन श्रीधर्मनाथवित्र का० प्र० श्रोसंघेन ॥
(૧૫૦) અમદાવાદના શ્રી ચૌમુખશાંતિનાથજીના દેહરાના ગભારાની ધાતુમૂર્તિ ઉપરનેા લેખ. (૧૫૧) વડનગરના શ્રી આદીશ્વરજીના મેાટા દેહરાની ધાતુપ્રતિમા ઉપરનેા લેખ. (૧૫૨) અમદાવાદના શ્રી અજિતનાથના મંદિર (શેખનેા પાડા)ની ધાતુમૂર્તિ ઉપરનેા લેખ. (૧૫૩) જેસલમેરના શ્રી શાંતિનાથજીના મંદિરની પ્રતિમા ઉપરના લેખ.
(૧૫૪) પાટણના શ્રી શાંતિનાથજીના દેરાસર(લીંબડી પાડે)ના ગભારાની ધાતુમૂર્તિ ઉપરના લેખ.