________________
८८
ना विरसे शालिवाहन शाके १८०५ प्रवर्त्तमान्ये मासोत्तम मासे वईशाख शुक्लपक्षे त्रतिया सोमवासरे इष्ठ घटि ३ पल १० सूर्य उदयात शुभलग्ने श्री आदिनाथ जिनबिंब प्रतिष्ठितं श्री कच्छदेशे श्री नलिनपुरनगरे वासीत श्री मुंबइ बिंदरे रेवासी ॥ उसवंश लघुसाखाई षोना गोत्रे साहा त्रिंकम आसारिआ सुत जसवंत पुत्र वेरसी द्वाणोवं । दा० वेरसी भार्या वालबाई पुत्र देअरा ता देशल ता आस पुन० देशल गरणि मेगबाई उदरे जन्म पुत्र केल्याणजि ता भोजराज । केल्याणजी पतनी तेजबाइ पुत्र डाआभाइ ता नथु । भोजराज गरणि हिरबाइ । भ्राता दतपुत्र षोलेभाइ नथु भोजराज तस्य पतिवृता मिठाबाइ ता लक्ष्मीबाइ पुत्रि वापुबाइ ता धनबाइ माअलाइ स्त्री वालबाइ ता देवकुंवरबाइस्तम मंगल करो तैहवं सर्व पुन्याउ अर्थे श्री सिद्धखेत्रे सा केशवजी नायकना टंकमाइ गंभारा सइत श्री पंडरीकदेरो जिनबिंब थापितं । प्रतिष्ठाकारक मुनि षेतसीजि उपदेशात् । श्री रस्तु । केल्याणमस्तु श्रेयस्क्रतं ।।
(३८१ ) स्वस्त श्री पार्श्वजिन प्रणम्यः ॥ संवंत १९४२ ना आशाढ शुद ५ वार भोमेना दीवसे महाराजाधिराज जामश्री विभाजी राज्ये स्वस्थान श्री नवानगरना माहाल पडाणा ताबाना गाम मोजे मोटीखावडीना दशा ऊशवालनी न्यातना वास्ते श्री कच्छ तेरागामना रहेवासी दसा उसवाल गांधी मोहोता गोत्रे सा० सोजपाल जीवराज सुत भीमसी त्था रणमल त्था खेतसी त्था डुंगरसी तेउमाथी सा० मेगजी भीमसीए पोताना काका रणमलना त्रष्ठि तरीके सा० लाधा मेघाणीनी प्रेरणाथी आ महाजनवाडी बंधावीने मोटीखावडीना श्रीसंघने अर्पण करी छ । ईति वचनात श्रीरस्तु कल्याणमस्तु ।।
( ३८२) ॥ संवत् १९४८ ना मागसर २ सुद ११ तिथौ सूक्रवासरे ॥ श्री सिद्धक्षेत्रे पादलीता. नगरे गांधी मोता गोत्रे सेठ दामजीभाई नरसी केसवजी सीतलनाथजी सबधिनाथजी विमलनाथजी स्थापितं श्री अंचलगच्छे पूज्य भट्टारक श्री श्री १०८ श्री विवेकसागरसूरीश्वरजी प्रतिष्ठतम् ॥ आज्ञा० सी० भाग्यसागरस्यो । श्री कल्याणमस्तु ।
( ३८३) । संवत् १९५० शाके १८१५ प्र० फाल्गुण मासे शुक्लपक्षे द्वितीया तिथौ भृगुवासरे श्री कच्छदेशे नलीनपुरवासी उसवंशे लघुशाखायां खोनागोत्रे सा० सामजी गंगाजर पुत्री सारबाईना श्री अजितनाथबिंब स्थापितं श्री अंचलगच्छेश पूज्य भट्टारक श्री श्री १०८ श्री जिनेन्द्रसागरसूरिभिः प्रतिष्ठितं शुभंभूयात् ॥ (૩૮૧) મટી ખાવડી(હાલાર)ની મહાજનવાડીને શિલાલેખ. (૩૮૨) શ્રી શત્રુંજયગિરિ પર શેઠશ્રી કેશવજી નાયકની ટુંકમાં શ્રી પુંડરીક ગણધરના
મંદિર(પહેલે મજલે)ની પાષાણની પ્રતિમાની બેસણું ઉપરને લેખ. (૩૮૩) શ્રી શત્રુંજયગિરિ ઉપર વાઘણપોળની જમણી બાજુની દેવકુલિકાને લેખ.