________________
(३७७) सं० १९२१ श० १७८६ ना प्र० शु० ५० सप्तमि गु० वा० अंचलगच्छे श्री कच्छ देशे कोठाराना वास्त० उश वंशे ल० शा० गांधि मोहोता गोत्रे सा श्री नायक मणसि गृ० भार्या पतिव्रता हीरबाई कुक्षे पुत्ररत्न सा श्री केशवजि पादलिप्त नगरे श्री सिद्धक्षेत्रे श्री अरनाथ जिनबिंब भरापितं गच्छनायक म० श्री रत्नसागरसूरिश्वरजि प्रतिष्ठितं ।
(३७८ ) ॥ संवत् १९३१ माघे० शु० १० तिथौ श्री धर्मनाथ जिनेंद्रस्य चरणपादुका जीर्णोद्धार रूपा । मम्बई वास्तव्य । सेठ नरसिंहभाई । केसवजीकेन स्थापना कारापिता । पूर्णिमा विजय गच्छे जं० यु० प्र० भट्टारक जिनशांतिसागर सूरिभिः । प्रतिष्ठितं ॥ स्थापितं च । शुभं भवतु ॥
( ३७९) ॥ संवत् १९३१ माघ शुक्ले १० चंद्रो श्री कुंथुजिनेंद्रस्य । चरण पादुका............... जीर्णोद्धार रूपा मम्बई वास्तव्य सेठ केसवजी नायकेन स्थापना कारिता.........."पूर्णिमा । श्री विजयगच्छे । श्री जिनचंद्रसागरसूरि पट्टोदय प्रभाकर......"भट्टारक श्री जिनशांतिसागरसूरिभिः । प्रतिष्ठिता स्थापिता च ॥
( ३८०) नमः श्री सिद्धक्षेत्र सोदंक्तस सोरठ देस मजार । सेवन वंदन मनथि श्री पामो सीव पद धाम ॥१॥ मनुष्यभव आह जे लइ धरो श्रावक दातबीर । भवसमुद्र तरवातणि संवरकरणि नाव ॥२॥ पुन्य पुंजिउ पुरवा श्री घिर विर दातार ।
लक्ष्मी सुपात्रे पोसवा जनम्या प्रथविमाण ॥३॥ श्री गौतमायनमः श्री ॥ श्री सुधर्मास्वामी पट्टानुक्रम पुज्य भट्टारक श्री ७ विवेकसागरसरिस्वरजि विद्यमान्य । श्री पालीताणानगरे गोयल श्री सुरसिंघजि विजयराज्येः संवत १९४०
(૩૭૭) શ્રી શત્રુંજયગિરિ ઉપરની શેઠ શ્રી મતીશાહની ટુંકની પૂર્વ તરફની ભમતીની
પાસેની દેવકુલિકાની પાષાણની મૂર્તિ ઉપરને લેખ. (૩૭૮)-(૩૭૯) શ્રી સમેતશિખરતીર્થ ઉપરની ચરણપાદુકાઓવાળી દેરીઓના લેખે. (૩૮૦) શ્રી શત્રુંજયગિરિ ઉપર શેઠશ્રી કેશવજી નાયકની ટુંકમાં શ્રી પુંડરીક ગણધરના
જિનાલયને શિલાલેખ.