SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ७८ तथा न्याति मेलो कर्यों तेमां टंक ९ मिठाई जिमाडी । तथा न्याति समस्त मधे घर १ थाली २ कासानी तथा कोरी २ रोकडी तथा साकर सेर २|| एवी लाणी करी छे ए सर्व घरच कोरी लाष १६००००० प्रतिष्ठा महोछव सीके सर्वे थयो छे । तेमां छ लाख सा सिवजी नेणसी आठ लाख वेलजी मालु । बे लाख सा केशवजी नायक || सलाट सोमपरा नथु राघवजी इए सा ( ३३७ ) ॥ संवत् १९२१ शा० १७८६ प्र० माघ शु० ७ गुरुवारे अञ्चलगच्छे कच्छदेशे कोठारा वास्तव्य उसवाल शा० गांधी मोहता गोत्र श्री केशवजी नायकेन श्री सिद्धक्षेत्रे श्री नेमिनाथ जिन बिम्ब कारापितं प्र० भ० श्री रत्नसागरसूरिभिः ॥ ( ३३८ ) सं० १९२१ शा० १७८६ प्र० माघशुदि ७ गुरौ अंचलगच्छे श्री कच्छदेशे कोठारानगर वास्तव्य उशवंशे लघु शा० गांधि मोहोतागोत्रे शा० केशवजीनायक गृहे पत्नी वल्लभा बा० पाबुबाईना पादलिप्तनगरे सिद्धक्षेत्रे श्री वर्द्धमानजिनबिंबं नवीनं भरावी गच्छनायक भ० श्री पू० रत्नसागरसूरिभिः ॥ ( ३३९ ) संवत १९२१ वर्षे शाके १७८६ प्रवर्त्तमाने माघ शुदि ७ तिथौ गुरुवासरे श्रीमदंचलगच्छे पूज भट्टारक श्री रत्नसागरसूरिश्वराणामुपदेशात् श्री कच्छदेसे कोठारानगरे ओसवंशे लघुशाषायां गांधिमोता गोत्रे सा० नायक मणसी तस भार्या हीरबाई तत्सुत सेठ केशवजी त भार्या पाबीबाई तत्पुत्र नरशीभाईना नामना पंचतीर्थी जिनबिंबं भरापितं अंजनशलाका कारापितं अठास गण । (380) सं० १९२१ वर्षे माघ सुदि ७ गुरौ श्रीमदंचलगच्छे पूज भट्टारक श्री रत्नसागरसूरीश्वराणां सदुपदेशात् श्रोकच्छदेशे श्री नलिनपुरवास्तव्य । ओस वंशे लघुशाखायां नागडा गोत्रे सेठ हीरजी नरसी तद्भार्या पूरबाईंना पुण्यार्थे श्री पार्श्वनाथ बिबं कारितं सकल संघेन प्रतिष्ठितं । (33७) आगराना श्री नेमनाथना भहिर (डींगमडी) नी पंचतीर्थी उपरना बेम. (૩૩૮) ઈડરના જિનાલયની ધાતુપચતીર્થી ઉપરના લેખ. (૩૩૯) શત્રુંજયગિરિ ઉપરની શેઠશ્રી નરસી કેશવજીની ટુંકની પંચતીર્થી ઉપરના લેખ. (૩૪૦) – (૩૪૫) પાલીતાણાના શેઠશ્રી નરશી નાથાના શ્રી ચ'દ્રપ્રભુના જિનાલયની પાષાણુપ્રતિમા ઉપરના લેખા.
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy