________________
लक्षीकृत्य लषत्कुक्षि भविधर्मोपदेशकम्
तेजःपुञ्जमिव प्राची
वंशाकाशे चकाशेऽथ
शुक्ल पक्ष द्वितीयास्थः
गद्गदै र्वचनै रेष लालितो ललनांकेषु
असारेऽपि च संसारे सार धर्म मवैहिष्ट
भावेन सुसाधूनां
धर्म्म मन्वेषयामास
अनाथं जिन सिद्धान्ते
टोलाऽऽव जनता नाथं
बाल रत्न मजीजनत् ॥१२॥
-गृहस्थ रीत्याऽथ विवाहितोऽपि संसार चक्रे न चकार बुद्धिम् नाशीविषाणां विषयेऽपि जातो न लिप्यते स्वच्छ मणि र्विषेण ||१६||
वन्धोऽपि निर्गुणः कापि
निर्विषोSपि फणी मान्यः
एतस्मिन्नन्तरे भिक्षो
भावि संयोगतो लेभे
बर्द्धमानः शनैः शनैः
शशीव शरदः शिशुः || १३ ||
चकर्ष पथिकानपि
वालको ललितालकः || १४ ||
भिक्षु नाम्नाऽवनामित:
क्षार सिन्धा विवामृतम् ||१५|
केवलं वेषधारिषु
पल्वल्वेष्विव हीरकम् ||१७||
सनाथं वेष धारगो
रघुनाथ मथो ययौ ॥ १८ ॥
बहिराडम्वरायितः
फणाsscोपैर्हि केवलैः ॥ १६ ॥
दक्षा भिक्षार्थिन स्ततः
वियोगं सहयोगिनी ॥२०॥
रघुनाथ समीपेऽयं
दीक्षितो द्रव्य दीदाया
कचिसँगै र्मरन्दार्थ रोहीतोऽपि निषेव्यते ॥ २१॥