________________
कूप भेकायितः क्वाहं क भिक्षूणां यशोनिधिः तथापि मम मात्सर्य्य विदुरै नै विलोक्यताम् ॥२॥
अभक्तो भक्ततां याति यस्य भक्ति मुपाश्रयन् अकविर्न कविः किंस्यां तत्कीर्ति कवयन्नहम् ॥३॥
नाम्ना 'कण्टालिया” ग्रामः कश्चिदस्ति मरुस्थले भिक्षु भानूदयाद्धेतो यो वाच्य उदयाचलः ॥४॥
"वल्लुजी'' त्यभिधस्तत्र साहोपाधि विभूषितः “सुक्खलेचा" विशेषायाम् अोश जाता वुपाजनि ॥५॥ "दीपांदे'' नामिका तेन पय॑णायि प्रिया प्रिया यत्कुक्षि कुहर स्थायी मृगेन्द्रो गर्जनांगतः॥६॥
अन्ध ध्वान्त विनाशाय विकाशाय जिनोदितेः धर्म संस्थापनार्थाय प्रेरितः पूर्व कर्मणा ॥७॥
तस्यां सत्व गुणो जीवः कोऽपि गर्भ मिषं वहन् भावि संस्कार संयोगा दिवि देव इवाऽविशत् ॥८॥
एकदाऽथ शयाना सा सिंह स्वप्न मवैक्षत पुष्पोपमं फलस्यादौ शोभनं शास्त्र सम्मतम् ॥६॥
एतमालोकते माता मण्डलीकस्य भूपतेः अनागारस्य वा माता भावितात्मस्य पश्यति ॥१०॥
त्रयष्टसप्तैबर्षस्थे आषाढस्य सिते दले ततः सर्वत्र संसिद्धां सर्व सिद्धां त्रयोदशीम् ॥११॥