________________
१६
अभिनव प्राकृत-व्याकरण
() , ज् , ण और न के स्थान में पश्चात् व्यंजन होने से सर्वत्र अनुस्वार हो जाता है। उदाहरण
ङ–पङक्ति>पंति, पंती; पराङ्मुख:>परंमुहो। अ-कञ्चक:>कंचुओ; लाञ्छनम्>लंछणं । ण—षण्मुख:>छंमुहो; उत्कण्ठा> उक्कंठा ।
न-विन्ध्यः>विझो, सन्ध्या>संझा। (६) शौरसेनी प्राकृत में इ और ए के परे रहने से अन्त्य म के स्थान पर विकल्प से 'ण' आदेश होता है। जैसे
युक्तम् + इदम् = जुत्त + इणं = जुत्तमिणं, जुत्तंणिणं, जुत्तं इणं । सदृशम् + इदम् = सरिसम् + इणं = सरिसमिणं, सरिसंणिणं, सरिसं इणं । किम् + एतत् = किं + एअं = किमेअं-किणेदं, किमेदं ।
एवम् + एतत् = एवं + ए = एवमेअं, एवंणेदं, एवमेदं । (७) अनुस्वार के पश्चात् कवर्ग, चवर्ग, वर्ग, तवर्ग और पवर्ग के अक्षर होने से क्रम से अनुस्वार को ङ्, ज, ण , न और म् विकल्प से होते हैं। यथाक- पं+ को = पङ्को, पंको (पङः)
सं + खो = सङ्को, संखो (शंख:) अं+ गणं = अङ्गणं, अंगण ( अङ्गनम् ) लं + घणं = लक्षणं, लंघणं ( लडनम् ) कं + चुओ = कञ्चओ, कंचुओ (कञ्चक:) लं + ठणं = लछणं, लंकणं ( लाञ्छनम् ) अं+ जिअं = अञ्जिअं, अंजिअं ( अन्जितम् ) सं+ झा = सञ्झा, संझा (संध्या) कं + टओ= कण्टओ, कंटओ (कण्टकः) उ+ कंठा = उक्कण्ठा, उत्कंठा (उत्कण्ठा) क + डं = कण्डं, कंडं ( काण्डम् ) सं+ ढो = सण्ढो, संढो (पण्ड:) अं + तर = अन्तरं, अंतरं ( अन्तरम् ) पं + थो - पन्थो, पंथो (पन्थाः )
ख
4
4.
१. ङ-अ-ण-नो व्यञ्जने ८।१।२५. ङ ञ, ण, न इत्येतेषां स्थाने व्यञ्जने परे अनुस्वारो
भवति । हे। २. वगैन्त्यो वा ८।१।३०. अनुस्वारस्य वगै परे प्रत्यासत्तेस्तस्यैव वर्गस्यान्त्यो वा
भवति । हे।