________________
अभिनव प्रकृत-व्याकरण (२) गुण सन्धि'- अ या आ वर्ण से परे हस्व या दीर्घ इ और उ वर्ण हों तो पूर्व
पर के स्थान में एक गुण आदेश होता है । उदाहरण(क) अ + इ = ए–वास + इसी = वासेसी, वास इसी ( व्यासर्षिः )
आ + इ = ए—रामा + इअरो = रामेअरो, रामा इअरो ( रामेतरः ) अ + ई = ए.-वासर + ईसरो = वासरेसरो, वासर ईसरो (वासरेश्वरः)
आ + ई = ए-विलया + ईसो = विलयेसो, विलयाईसो (वनितेश:) (ख) अ + उ = ओ-गूढ़ + उअरं = गूढोअरं, गूढ उअरं ( गूढोदरम् ) आ + उ = ओ-रमा + उवचिों = रमोवचिअं, रमाउवचित्रं
__ (रमोपचितम्) अ + अ = ओ-सास + ऊसासा = सासोसासा, सासऊसासा
(श्वासोच्छवासो) आ + ऊ = ओ-विज्जुला + उसु भिरं = विज्जुलोसुभिअं, विज्जुला
ऊसुंभित्रं ( विद्युदुल्लसितम्)
गुण सन्धि के अन्य उदाहरण दिसा + इभ = दिसेभ संदट + इभमा त्तिअ = संदट्टेभमो त्तित्र ( संदष्टेभमौक्तिकः ) पाअड + उरु = पाअडोरु ( प्रकटोरु:) सामा + उअ = सामोअअं ( श्यामोदकम् ) गिरि लुलिअ + उअहि = गिरिलुलिओअहि (गिरिलुलितोदधि ) महा + इसि = महेसि ( महर्षिः) राम + इसि = राएसि ( राजर्षि: ) सव्व + उउय = सव्वोउय ( सर्वतुकः ) णिच्च + उउग = णिच्चोउग ( नित्यर्तुक:) .. करिअर + उरु = करिअरोरु ( करिभोरू) अण + उ उय = अणोउय ( अनृतुकः )
१. अवर्णस्येवर्णादिनैदोदरल १।२।६ हे० ।
२. पदयोः सन्धिर्वा ८।११५–संस्कृतोक्तः सन्धिः सर्वः प्राकृते पदयोर्व्यवस्थितविभाषया भवति ।