________________
अभिनव प्राकृत-व्याकरण हृष्-हरिस हरिसिअव्वं, हरिसेअव्वं हरिसणिज्ज, हरिसणीअं मुह -मुझ मुज्झिअव्वं, मुझेअव्वं मुज्झगिज्ज, मुज्झणीअं इष्-इच्छ इच्छिअन्वं, इच्छेअव्वं इच्छणिज्ज, इच्छणी भिद्-भिन्द भिन्दिअव्वं, भिन्देअव्वं भिन्दणिज्ज, भिन्दणी युध-जुज्झ जुझिअव्वं, जुज्झेअन्वं जुज्झणिज्ज, जुझणीअं बुध्-बुज्झ बुझिअन्वं, बुज्झेअव्वं बुज्झणिज्ज, बुज्झणी पत्-पड
पडिअव्वं, पडेअव्वं पडणिज्जं, पडणी सद्-सड
सडिअव्वं, सडेअव्वं सडणिज्ज, सडणी शद्-झड झडिअव्वं, झडेअव्वं झडणिज्ज, झडणी वृध-वड्ढ वड्डिअन्वं, वड्ढेअव्वं वड्ढणिज्ज, वड्ढणी नृत्-नच
नच्चिअन्वं, नच्च अव्वं नञ्चणिज्ज, नच्चणी रुद्-रुव
रुविअव्वं, रुवेअव्वं रुखणिज्ज, स्वणी नम्-नव
नविअव्वं, नवेअन्वं नवणिज्ज, नवणी विसृज-वोसिर वोसिरिअव्वं, वोसिरेअव्वं वोसिरणिज्जं, वोसिरणीअं अट्-अट्ट
अट्टिअव्वं, अट्टेअव्वं अट्टणिज्ज, अट्टणी कुप्-कुप्प कुप्पिअन्वं, कुप्पेअव्वं कुप्पणिज्जं, कुप्पणी नट-नट्ट
नटिअव्वं, नट्टेअव्वं नदृणिज्ज, नट्टणी सिव-सिव्व सिविअन्वं, सिव्वेअव्वं सिव्वणिज्ज, सिव्वणी मृग- मग्ग मग्गिअन्वं, मग्गेअन्वं मरगणिज्ज, मग्गणीअं वन्द्-वन्द वन्दिअव्वं, वन्देअव्वं वन्दणिज्ज, वन्दणीअं ग्रह-घेत्
घेत्तन्वं वच-वोत् वोत्तव्यं रुद्-रोत्
रोत्तव्वं भुज-भोत् भोत्तव्वं मुच्-मोत् दृश-दट्ठ
दट्ठव्वं हस्-हस
हसिअव्वं, हसेअव्वं हसिणिज्ज, हसणीअं
प्रेरक विध्यर्थ कृदन्त (६० ) धातु में प्रेरक प्रत्यय जोड़ने के अनन्तर विध्यर्थक तब्ध, अणिज और अणीभ प्रत्यय जोड़े जाते हैं। यथा-... हस-हस + आवि = हसावि + तव्वं = हसावितव्वं, हसाविअव्वं र हसापयितव्यम्
हसावि + अणिज्ज = हसावणिज, हसावणीअं< हसापनीयम्
मोत्तव्वं