________________
३२६
अभिनव प्राकृत-व्याकरण
भण + अ = भणिअ, भणेअ-प्रत्यय के पूर्ववर्ती अ को इत्व एवं एत्व । भण + तूण (ऊण) = भणिऊण, भणिऊणं, भणेऊण, भणेऊणं । भण + तुमाण (उआण) = भणिउआण, भणिउआणं, भणेउआण, भणेउआणंभणित्वा।
प्रेरणार्थक सम्बन्धसूचक कृदन्त (५५) प्रेरणार्थक बनाने के लिए प्रेरणासूचक प्रत्यय जोड़ने के अनन्तर ही सम्बन्धक भूत वृत्प्रत्ययों को जोड़ना चाहिए। उदाहरणभण्-भण + आवि = भणावि + तु. (उ)= भगाविउ, भणावेउ;
भणावि + अ = भणाविअ, भणावेअ< भाणयित्वा भणावि + तूण (ऊण) = भणाविऊग, भणाविऊणं
भणावि + तुआण (उआण) = भणाविउआण, भगाविउआणं भाणयित्वाकहलाकर या कहलवाकर
भाण + तुं (उ) = भागिउं, भाणेउं भाग + अ = भाणिअ, भाणेअ भाण + तूण (ऊण) = भाणिऊण, भाणिऊणं, भाणेऊग, भाणेऊणं
भाण + तुआण (उआण) = भागिउआण, भाणिउआणं, भाणेउआण, भाणेउआणं कर-कर + आवि = करावि + तु (उ) = कराविउं, करावे
करावि + अ = कराविभ, करावे. करावि + तूण (ऊग) = कराविऊण, कराविऊणं < कारयित्वा कार + तुं (उं) = कारिउं, कारेउ कार + अ = कारिअ, कारे कार + तूण (ऊण) = कारिऊण, कारिऊणं, कारेऊण, कारेऊगं
कार + तुआणं (उआणं) = कारिउआण, कारिउआणं, कारेउआण, कारेउआणं । शुश्रूष-सुस्सूस + तु (उ) = सुस्सूसिउ सुस्सूसेउ
सुस्सूस + अ = सुस्सूसिअ, सुस्सूसेअ सुस्सूस +तूण (ऊण) = सुस्सूसिऊण, सस्सूसिऊणं, सुरसूसेऊण, सुस्सूसेऊणं सुस्सूस + तुआण (उआण) = सुस्सूसिउआण, सुस्सूसिउआणं, सुस्सूसेउआण,
सुस्सूसेउआणं। चक्रम-चंकम + तु (उ) = चंकमिउ, चंकमेउ
चंकम + अ = चंकमिअ, चंकमेअ