________________
२६४
अभिनव प्राकृत व्याकरण
उ० पु० भण्णामि, भण्णमि
भणिअमि, भणीआमि
"
भणिजमि, भणिज्जामि
पिशेष - एत्व जोड़ने से भण्णेइ, भण्णीएइ, भणिज्जेह इत्यादि रूप होते हैं
1
भूतकाल
एकवचन और बहुबचन
प्र० म० उ० पु० भण्णीअ, भण्णीअईअ, भणीईअ, भणिज्जईअ, भणिज्जीअ
भविष्यत्काल
एकवचन
प्र० पु भणिहिद, भणिहिए fes, भणिि
भणिमो भण्णामो, भण्णमो, भण्णिमु, भण्णामु, भण्णमु, भण्णिम, भण्णाम, भणभणीअमो भणीआमो, भीमो भीअमु, भणीआमु, भणीइमु, अम, भीम, भणीइम भणिज्जमो, भणिजामो, भणिज्जमो,
भणिज्जमु, भणिज्जामु, भणिज्जिमु
भणिजम, भणिजाम, भणिज्जिम
म० पु० भण्णिहिसि, भणिहिसे भणिहिस, भणिहि
उ० पु० भणिस्सं, भणिस्लामि भणिहामि, भणिहि भणिसं, भणिस्लामि भणामि, भणिद्दिमि
बहुवचन
भणिहिन्ति, भणिहिते, भणिहिरे भणिहिन्ति, भणिहिते, भणिहिरे भणिहित्था, भणिहि भणिहित्था, भणिहि
भणिस्सामो, भणिद्दामो, भणिहिमो
हिस्सा, भणिहित्था भणिस्सामो, भणिद्दाम, भणिहिमो भणिहिस्सा, भणिहित्या
विशेष - एत्व होने पर भण्णेदिह, भणेहि आदि रूप होते हैं ।
विधि एवं आज्ञार्थं
एकवचन
प्र० पु० भण्णउ, भण्णीअर, भणिज्जउ
म० पु० भण्णहि, भण्णसु, भण्णेज्जसु भण्णेज्जहि, भण्णेज्जे, भण्ण अभी अभीएज्जहि भणीअह
बहुवचन
भण्णन्तु, भणिअन्तु, भणिज्जन्तु
भण्णह