________________
अभिनव प्राकृत-व्याकरण
२५७
२५५
जोण्हा + आल = जोण्हालो ( ज्योत्स्नावान् ) सह + आल = सहालो (शब्दवान् )
फडा + आल = फडालो ( फटावान् ) आलु-ईसा + आलु = ईसाल ( ईर्ष्यावान् )
दया + आलु + दयालू (दयालु ) नेह + आलु - नेहालू ( स्नेहवान् )
हजा + आलु = लज्जालु (लज्जावान् ), स्त्री० र.जालुआ (बजावती) इत्त-कव्व + इत्त= कञ्चइत्तो ( काव्यवान् )
माण + इत्त = माणइत्तो ( मानवान् ) इर-गव्व + इर = गव्विरो ( गर्ववान् ) इल्ल-सोहा + इल सोहिल्लो ( शोभावान् )
छाया + इल्ल = छाइल्लो (छायावान् )
जाम + इल्ल = जामइल्लो ( यामवान् ) उल्ल-वियार + उल्ल = वियारल्लो ( विचारवान् )
वियार + उल्ल=वियारल्लो ( विकारवान् ) मंस + उल्ल = मंसुलो ( श्मश्रुवान् )
इप्प + उल्ल = दप्पुल्लो ( दर्पवान् ) मण-धण + मण = धणमणो ( धनवान् )
सोहा + मण = सोहामणो (शोभावान् )
बोहा + मण = बोहामणी ( भीयान ) मंत-हनु + मंत = हणुमंतो ( हनुमान् )
सिरि+मंत =सिरिमंतो ( श्रीमान् )
पुण्ण + मंत = पुण्णमंतो ( पुण्यवान् ) वंत-धण+वंत = धणवतो (धनवान् )
भत्ति + वंत = भत्तिवतो ( भक्तिमान् ) (१०) संस्कृत के तस् प्रत्यय के स्थान पर प्राकृत में तो और विकल्प से दो आदेश होते हैं। यथा
सब्ध + तस् (तो) = सव्वत्तो, सव्वदो, सवओ ( सर्वतः) एक + तस् (तो) = एकत्तो, एकदो, एकओ ( एकत:) अन्न + तस् (तो) = अन्नत्तो, अन्नदो, अन्नओ (अन्यतः )
१. तो दो तसो वा दारा१६० तसः प्रत्ययस्य स्थाने तो, दो इत्यादेशौ भवतः ।