SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ अभिनव प्राकृत-व्याकरण २५७ २५५ जोण्हा + आल = जोण्हालो ( ज्योत्स्नावान् ) सह + आल = सहालो (शब्दवान् ) फडा + आल = फडालो ( फटावान् ) आलु-ईसा + आलु = ईसाल ( ईर्ष्यावान् ) दया + आलु + दयालू (दयालु ) नेह + आलु - नेहालू ( स्नेहवान् ) हजा + आलु = लज्जालु (लज्जावान् ), स्त्री० र.जालुआ (बजावती) इत्त-कव्व + इत्त= कञ्चइत्तो ( काव्यवान् ) माण + इत्त = माणइत्तो ( मानवान् ) इर-गव्व + इर = गव्विरो ( गर्ववान् ) इल्ल-सोहा + इल सोहिल्लो ( शोभावान् ) छाया + इल्ल = छाइल्लो (छायावान् ) जाम + इल्ल = जामइल्लो ( यामवान् ) उल्ल-वियार + उल्ल = वियारल्लो ( विचारवान् ) वियार + उल्ल=वियारल्लो ( विकारवान् ) मंस + उल्ल = मंसुलो ( श्मश्रुवान् ) इप्प + उल्ल = दप्पुल्लो ( दर्पवान् ) मण-धण + मण = धणमणो ( धनवान् ) सोहा + मण = सोहामणो (शोभावान् ) बोहा + मण = बोहामणी ( भीयान ) मंत-हनु + मंत = हणुमंतो ( हनुमान् ) सिरि+मंत =सिरिमंतो ( श्रीमान् ) पुण्ण + मंत = पुण्णमंतो ( पुण्यवान् ) वंत-धण+वंत = धणवतो (धनवान् ) भत्ति + वंत = भत्तिवतो ( भक्तिमान् ) (१०) संस्कृत के तस् प्रत्यय के स्थान पर प्राकृत में तो और विकल्प से दो आदेश होते हैं। यथा सब्ध + तस् (तो) = सव्वत्तो, सव्वदो, सवओ ( सर्वतः) एक + तस् (तो) = एकत्तो, एकदो, एकओ ( एकत:) अन्न + तस् (तो) = अन्नत्तो, अन्नदो, अन्नओ (अन्यतः ) १. तो दो तसो वा दारा१६० तसः प्रत्ययस्य स्थाने तो, दो इत्यादेशौ भवतः ।
SR No.032038
Book TitleAbhinav Prakrit Vyakaran
Original Sutra AuthorN/A
AuthorN C Shastri
PublisherTara Publications
Publication Year1963
Total Pages566
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy