________________
अभिनव प्राकृत - व्याकरण
(४) द्वन्द्व समास (दंद समास )
( १ ) दो या दो से अधिक संज्ञाएँ एक साथ रखी गई हों और उन्हें च ( य ) शब्द के द्वारा जोड़ा गया हो तो वह द्वन्द समास कहलाता है । इस समास के तीन भेद हैं
( १ ) इतरेतर द्वन्द्व । ( २ ) समाहार द्वन्द्व । ( ३ ) एकशेष हुन्छ । (१) इतरेतर द्वन्द्व
( २ ) जिस समास में आई हुई दोनों संज्ञाएँ अपना प्रधान व्यक्तित्व रखती हो, उस समास को इतरेतर द्वन्द्व कहते हैं । यथा
पुण्णं य पात्रं य = पुण्णपावाई ( पुण्यपापे ) |
अजिओ असंती अ = अजियसंतिणो ( अजितशान्ती ) । उसो अ वीरो अ = उसवीरा ( ऋषभवीरौ ) ।
देवा य दाणवा य गंधव्त्रा य = देवदाणवर्गधन्वा ( देवदानवगन्धर्वाः ) | वाणरो अ मोरो अ हंसो अ = बानरमोरहंसा ( वानरमयूर हंसा : ) । सावओ अ साविआ य = सावअसाविआओ ( श्रावकश्राविके ) । देवाय देवीओ अ = देवदेवीओ ( देवदेव्यः ) । सासू अ बहू अ = सासूबहूओ ( वववो )
भक्खं अ अभक्खं अ = भक्खाभक्खाणि ( भक्ष्याभक्ष्ये ) | पत्तं य पुष्कं य फलं य = पत्तपुष्फलाणि ( पत्रपुष्पफलानि ) । जीवा य अजीवा य = जीवाजीवा ( जीवाजीवौ ) ।
२५३
सुहं यदुक्खं य= सुहदुक्खाइं ( सुखदु:खे ) । सुरा य असुरा य = सुरासुरा ( सुरासुरा: ) । हत्थाय पाया य = हत्थपाया ( हस्तपादा : ) ।
लाद्दा य अल्लादा य = लाहालाहा ( लाभालाभौ ) ।
सारं य असारं य = सारासारं ( सारासारम् ) ।
रूवं य सोहग्गं य जोव्वणं य = रूत्रसोहग्गजोन्वणाणि ( रूपसौभाग्ययौवनानि ) । (२) समाहारद्वन्द्व
( ३ ) जिस समास में अ या य शब्द से जुड़ी हुई संज्ञाएँ अपना पृथक् अर्थ रखने पर भी समूह अर्थ का बोध कराती हों, उसे समाहार द्वन्द्व कहते हैं । यथा
असणं य पाणं य एएसिं समाहारो = असणपाणं ( अशनपानम् ) । तवो अ संजमो अ एएसिं समाहारो = तवसंजमं ( तपःसंयमम् ) । नाणं यदंसणं यचरितं य एएसिं समाहारो = नाणदंसणचरितं
( ज्ञानदर्शनचरित्रम् ) ।