________________
१९८
एकवचन
अभिनव प्रकृित-व्याकरण छ०–से, एअस्स, एतस्स ......सि, एतेसिं, एताण, एआणं, एएसि,
एआण, एआणं स०-आयम्मि, इअम्मि, एतम्मि, एतेसु, एतेसं, एएसु, एएसं ___ एतस्मि, एअम्मि, एअस्सि, एल्थ
अमु ( अदस् )
वहुवचन प०-अमू
अमुणो, अमणो, अमओ, अमउ, अम् वी०-अमुं
अमू, अमुणो तक-अमुणा
अमूहि-हिं-हि च०- अमुणो, अमुस्स
अमूण, अमूणं पं०-अमुणो, अमुत्तो; अमूओ, अमुत्तो, अमूओ, अमूउ, अमूहिन्तो, ___अमूड, अमूहिन्तो अमू सुन्तो छ०-अमुणो, अमुस्स अमूण, अमूणं स०-अयम्मि, इअम्मि, अमुम्मि अमूसु, अमूसं
इम (इदम् )
बहुवचन-- प०-अयं, इमो . वी०-इणं, इम, गं
इमे, इमा, णे, णा त०-इमिणा, इमेण, इमेणं, णिणा, इमेहि-हिं-हि; णेहि-हि-हि; एहि-हि-हि
णेण, गेणं च०-से, इमस्स, अस्स सिं, इमेसि, इमाण, इमाणं ५०-इमत्तो, इमाओ, इमाउ, इमत्तो, इमाओ, इमाउ, इमाहि, ___ इमाहि, इमाहिन्तो, इमा इमाहिन्तो, इमासुन्तो छ०-से, इमस्स, अस्स सिं, इमेसि, इमाण, इमाणं स०-अस्सि, इमम्मि, इमस्सि, इह इमेसु, हमेसं, एसु, एK
स्त्रीलिङ्ग सर्वनाम शब्द
___ सव्वा (सर्वा) एकवचन
बहुवचन प०-सव्वा
सवाओ, सव्वाउ, सव्वा वी०-सव्वं
सव्वाओ, सव्वाउ, सव्वा
एकवचन
इमे