________________
१८४
अभिनव प्राकृत-व्याकरण प०-हसन्तत्तो, हसन्ताओ, हसन्तत्तो, हसन्ताहि, हसन्ताहिन्तो,
हसन्ताउ०; हसमाणत्तो,- - इसन्तासुन्तो, हसमाणत्तो, हसमाणाहि,
हसमाणाओ, हसमाणाउ० हसमाणाहिन्तो, हसमाणासुन्तो छ०-हसन्तस्स, हसमाणस्स
हसन्ताणं, हसन्ताण, हसमाणाण,
हसमाणाणं
एकवचन
स०-हसन्ते, हसन्तम्मि, हसमाणे, हसन्तेसु, हसन्तेसु', हसमाणेसु, इसमासु
हसमाणम्मि - सं० हे हसन्तो, हे हसमाणो हे हसन्ता, हे हसमाणा
वत्प्रत्ययान्त पुल्लिंग भगवन्तो (भगवत् ) शब्द
बहुवचन प०-भगवन्तो
भगवन्ता वी०-भगवन्तं
भगवन्ते, भगवन्ता त-भगवन्तेण, भगवन्तेणं भगवन्तेहि-हि-हि च०-भगवन्तस्स
भगवन्ताण, भगवन्ताणं पं०-भगवन्तत्तो, भगवन्ताओ, भगवन्तत्तो, भगवन्ताओ, भगवन्ताहि,
भगवन्ताउ, भगवन्ताहि, भगवन्ताहिन्तो, खगवन्तासुन्तो इत्यादि
भगवन्ताहिन्तो छ०-भगवन्तस्स
भगवन्ताण, भगवन्ताणं स-भगवन्ते, भगवन्तम्मि भगवन्तेसु, भगवन्तेसु सं०-हे भगवन्त, भगवन्तो हे भगवन्ता
सोहिल्लो (शोभावत् ) शब्द एकवचन
बहुवचन प०-सोहिल्लो
सोहिल्लो शेष रूप भगवन्तो शब्द के समान होते हैं। इसी प्रकार धणवन्तो ( धनवान् ), पुण्णमन्तो ( पुण्यवान् ), भत्तिमन्तो ( भक्तिवान् ), सिरीमन्तो ( श्रीमान् ), जडालो ( जटवान् ), जोण्हासो ( ज्योत्स्नावान् ), दप्पुलो ( दर्पवान् ), सद्दालो (शब्दवान् ), कव्वइत्तो (काव्यवान् ), माणइत्तो ( मानवान् ) आदि शब्दों के रूप चलते हैं ।