________________
१३८
अभिनव प्राकृत-व्याकरण चोदसी, चउद्दसीदचतुर्दशी। . चोव्वारो, चउव्वारो< चतुर्वारः । तेत्तीसा<त्रयस्त्रिंशत् । तेरह < त्रयोदश । तेवीसा< त्रयोविंशतिः। तीसा< त्रिशत् । नोणीअं, लोणीअं< नवनीतम् । नोहलिआ< नवकलिका। नोमालिआ< नवमल्लिका। पोप्फलं - पूगफलम् । पोरोरपूतरः।
पाउरणं, पगुरणं < प्रावरणम् । बोरं बदरम् ।
मोहो, मऊहो< मयूखः । रुण्णं रुदितम् ।
लोणं लवणम् । वीसार विंशतिः।
सोमालो<सुकुमारः। थेरो र स्थविरः। ( ६८ ) निम्न शब्दों में आमूल परिवर्तन हो जाता है। हेटुं< अधस् ।
ओ, अव < अप। अच्छरसा< अप्सरस्।
आउसं< आयुः। आढत्तो< आरब्धः।
धूआ<दुहिता । दाढादंष्ट्रा।
हरो< हृदः। धणुहं<धनुष्।
इसि< ईषत् । ओ< उत ।
ओ< उप। अवह उवहं < उभयस
कउहा< ककुम् । छूदं< क्षिप्तम् ।
घरं< गृहम् । घिको ८ धुप्तः।
तिरिच्छि<तिर्यक् । पाइको ८ पदाति।
बहिणी< भगिनी। मइलं< मलिनम् ।
मंजरो<मार्जारः विलयादवनिता।
रुक्खो< वृक्षः । वेसलिअं< वैडुर्यम् ।
सिप्पी< शुक्तिः। थेवं, थोवं, थोकं< स्तोकम् । सुसाणं, मसाणं< श्मशानम् । (६६ ) निम्न शब्दों में वर्णव्यत्यय हुआ है। अलचपुरं अचलपुरम् । आणालो<आलानः। कणेरू< करेणूः ।
मरहट्ट (महाराष्ट्रम् । हलुअं< लघुकम् ।
णडालं ललाटम् । वाणारसी< वाराणसी।
हलिआरो< हरिताल: । दहो<द्रह, हृदः ।