________________
: ३७ :
॥ ३३७॥
।
॥ ३३८ ॥
प्रत्यक्षेण चमत्कारा, गीयंते भूरिशोऽनिशम् । हे स्वामिन् धर्मनाथेश !, वामानंदनदीपक ! ॥ ३३६ ॥ जगच्चक्षुर्जगद्देव ! विश्ववंद्य ! जयिन् प्रभो ! जगत् पितर्जगन्मात - जगदीश्वर ! पार्श्व हे ! सामर्थ्यं प्रबलं स्वामिन ! श्रुतं दृष्टुं मयाऽनघ मां देहि नेत्रयोर्हीनं, नेत्रदानं न दुष्करम् गद्गदितिसुकंठेन, स्तुतिभिर्गणि सन्मुनेः । स्तुत्वा च विरतस्थापि न नेत्रपटले गते महा चिंतातुरत्वेन, चक्षुरश्रुमवाहतः । नष्टं किंचित्तदा चान्ध्यं नेत्रयोस्तन्मुनेः खलु ॥३४०॥ हर्षशोकरसाभ्यां हि, बाष्पैर्नेत्रे परिप्लुते । तपसा कृष्टदेवेन, पटले नेत्रयोर्हते
॥३३९॥
॥ ३४१ ॥
नष्टे नेत्रे पुनर्लब्धे, सुनिनोज्ज्वळ भावितः । चमत्कारं नवं दृष्ट्वा, जज्ञिरे विस्मिता जनाः ॥३४२ ॥ मुनिः प्रसन्नचित्तेन, भावेनात्मविशुद्धये । दर्शनं जिनदेवानां भूयो भूयः करोत्ययम् उपोषितैस्त्रिभिर्घसै, - मुनिभिः पारणं कृतम् । वारणं नेत्ररोगस्य, द्वारं मुक्तयैकसझन: देवी प्रोवाच तद्रात्रौ स्वप्ने मुनीश्वरं च तम् । जीर्णे लघु महद्दीर्घ, चैत्यं कारय भावतः
॥ ३४४॥
,
॥ ३४५ ।।
॥३४३॥