________________
:३०: तीर्थनाथाः प्रपूज्यन्ते, तीर्थेऽस्मिन् विधिवत् सदा । यात्रिकैर्बहुसद्भावः, आगंतुकैनरर्वरैः ॥२६८॥ विस्मापयन्ति विश्वस्मिन् , चमत्कारैनवनवैः । जयन्ति त्रिजगत्यां वै, पार्श्वनाथा जिनेश्वराः ॥२६९।। मधुरनिनदैर्गीतैः, स्तोत्रैः संस्तूयते प्रभुः । उपासकैः सुधासिक्तैः, कर्णसौहित्यकारिभिः ॥२७०॥ भत्त्युल्लसन्मनोभावः कैः कैर्न संस्तुतो विभुः । पार्श्वदेवोऽन्तरिक्षस्थो, रूपत्रयं दधत् सदा ॥२७१॥ मरुदेशेऽत्र सश्रीके, साचोरे नगरे तदा । राजमल्लेति सन्नामा, धनाढ्यः श्रावकोऽस्ति वै ॥२७२॥ तस्य च वतिनो जातः, पुत्रो भानूदयप्रभः । भानुनाम्ना जगत्ख्यातस्तरुणो विनयी गुणी ॥२७॥ एकदा साधुभिर्युक्ता, समायाताः शमालयाः । आचार्या विहरन्तश्च, देवाभिधा विचक्षणाः ॥२७४॥ आचार्या घनघोषेण, धर्म दिशन्ति शास्त्रतः । श्रुत्वा धर्मोपदेशं वै, केचिजाता व्रताशयाः ॥२७५।। वाण्या वैराग्यवाहिन्या, संसारोद्विग्नमानसः । भानुमल्लो विशेषेण, भवभीतेच्छुकः ॥२७६॥ संजातः सत्यसंवेदी, त्यागाभिरुचिसद्वरः । जग्राह संयम शुद्धं, देवाचार्यस्य संनिधौ ॥२७७॥
युग्मम् ॥