________________
® श्रद्धाञ्जलिश्लोकाष्टकम् । कर्ताः पू० श्री विजयभुवनतिलकसरि शिष्य भद्रंकरविजयजी गणी लब्धिलब्धिधरो नृणां सुखकरो लब्धि भजे भावतः, संसद्धं किळ लब्धिना जिनमतं नित्यं नमो लब्धये । लब्धेलोकहितं प्रभृतमभवत् , लब्धेयशः सर्वगम् , लब्धौ सरिवरातिशेषकगुणा लब्धे ! विधेहि प्रियम् ॥१॥ मेरुधैर्यधनेन सौम्यगुणतश्चन्द्रः प्रतापाद्रविः, सिंहः शूरतया च निर्भयतया पृथ्वी तितिक्षांशतः । दीपः सत्पथदीपनात्स्वरसतोनिलेपतापङ्कजम् , व्याख्यावापतिलब्धिसरिभगवान्, पायादपायादि माम् ॥२॥ विद्वन्मण्डलमण्डितोऽथ विदुषां मध्येसमें देशकः, व्याख्यानं विदधत्सुरम्यगिरया भव्याङ्गिनां तारकः । वादे लब्धजयोऽपि वादिविषये वात्सल्यसंवाहकः, सरिलब्धिमुनीश्वरो विजयतां वादीन्द्रचूडामणिः ॥३॥ कुन्देन्दुज्ज्वलकीर्तिमान् सुमतिमान् सत्कर्मसंस्फूर्तिमान् , श्रीमान् नैष्ठिकशीलशालितिलको दिव्यप्रमाभास्वरः । स्फूर्जकाव्यविनिर्मिते. कविकुले ख्यातः किरीटात्मना, सर्वेषां वितनोतु मङ्गलवरं श्रीलब्धिसूरीश्वरः ॥४॥