________________
१३३ :
दीव्यद् देवाधिदेवाय, निर्ब्रथस्तुतवृत्ताय । मोक्षाध्वगसार्थवाहाय नमः श्री पार्श्वनाथाय भवभूमिवेश्मदीपाय, कर्माद्रिवज्रनिभाय । भव्याब्धियानपात्राय नमः श्रीपार्श्वनाथाय मुक्तिसुंदरीसुसंगाय, ज्ञानामृतपूतगंगाय । आत्मकजलब्धिस्थानाय नमः श्रीपार्श्वमाथाय
9
अमताक्षयसौख्याय, परमैश्वर्यरूपायः । त्रिभुवनज्योतीरूपाय नमः श्रीपार्श्वनाथाय
श्री विघ्नहरपार्श्वनाथजिन स्तवन
( राग - कवाली गझल )
9
विघ्नहरपार्श्वनाथाय जिनेन्द्राय नमोस्तु ते । नूतन जिनालये नौमि मुकुटहारैर्मनोरम्बैः । राजितं सुफणच्छत्रैः, त्रिधा पार्श्वजिनं देवम् गया लब्धं महापुण्यैः, जिनेन्द्र मंगलावासम् । तेजस्विनं महारत्नं, त्रिधा पार्श्वजिनं देवम् भवाब्धितारकं पोतं, मोहानळतोयदे नाथम् । मायानिशा निशानार्थ, त्रिधा पार्श्वजिनं देवम्
॥७॥
11611
॥९॥
॥१॥
टेक.
॥१॥
॥२॥
॥३॥