________________
: १२२ :
शून्ययुग्मवियत्पक्ष-सङ्ख्ये वैक्रमवत्सरे । फाल्गुनशुक्लपक्षे तृ-तीयायां रविवासरे ॥११०९॥ सुप्रासादे नवे भव्ये, विमानस्य सहोदरे । स्थापितं विधिना भव्यं, बिम्ब पार्श्वविभोर्वरम् ॥१११०॥ श्रीलब्धिसरिशिष्येण, भुवनतिलकेन वै । सुरिणा शान्तचित्तेन, मन्त्रमन्त्रितवासतः ॥११११।।
त्रिभिर्विशेषकम् चतुर्थों मंगलः खण्डः, समाप्तः क्षेमपूर्वकः । नृत्नचैत्यस्य वृत्तान्तः, मण्डितो धर्मवर्धकः ॥१११२॥ भुवनतिलकेनाय, सुरिणा धर्मवृद्धये । मन्दतु विहितो ग्रन्थो, यावच्चन्द्रदिवाकरौ ॥१११३॥
इति श्रीअन्तरिक्षपार्श्वनाथतीर्थमाहात्म्यवृद्धिकारणभूतत्वादत्यन्तावश्यकत्वाम्मदीयो नव्यभव्यचैत्यनिर्माणविषयकउपदेशो बालापुरवास्तव्यसमरतश्राविकया स्वीकृतः, ततो नव्यचैत्यनिर्माण भव्यं जातं, बालापुरवास्तव्यसरस्वतीश्राविकाद्वारा निर्मापितचतुर्विशतिदेवकुलिका-सनाथं, तदनन्तरं, महाविशिष्टविशालयोजनापूर्वकः नवीनभव्यचैत्यस्थापनीयनव्यप्रतिमानामञ्जनशलाकायाः प्रतिष्ठायाश्च महोत्सवो मन्निायां भव्यतया निर्विघ्नतया निष्पन्नः. महोत्सवान्तर्गतदीक्षाप्रदानम् इत्यादि विशिष्ठ