________________
जैनानां तु गृहं नास्ति, शिरपुरेऽनधे पुरे । एकमस्ति तु नास्त्येव, गणनायां न गण्यते ॥१५॥ सर्वासा प्रतिमानां तु, माणस्थापनसक्रिया । प्रतिष्ठा च कदा कार्या, नूत्नेऽस्मिन् जिनसमनि? ॥९५९॥ आगमिष्यन्ति तस्मिंस्तु, प्रतिष्ठाया महोत्सवे । मण्डल्यो मानवानां वै, भूयस्यो भावनेरिताः ॥९६०॥ आगन्तुका जनाः कुत्र, स्थास्यन्ति सुखतः कुतः । स्थानानि सन्ति चाल्पानि, तीर्थ जनोपयोगतः ॥९३१॥ आगतानां च सर्वेषां, जेमनादि सुसाधनम् । सर्वमपि च तचिन्त्य, व्यवस्थाया विचारणे ॥९६२।। प्रतिष्ठाया मुहूर्तस्तु, निर्णतव्यः शुभो वरः । .. शान्ति-तुष्टिकरः श्रेयान, शुभयोगकरम्बितः ॥१६॥ इत्यादिविषयः प्रश्नः, सभ्यैः कृतो ममाग्रतः । सर्वैः सम्मिल्य सद्भाचैः, कार्यदक्षविचक्षणैः ॥९६४॥
षड्भिः कुलकम् ।। आकर्ण्य सर्ववृत्तान्तं, चित्तान्तहर्षवर्धकम् ।. मयका चिन्तयित्वेति, प्रदत्तं मार्गदर्शनम् ॥९६५॥ मुहूर्तः फाल्गुने शुक्ल-तृतीयायां सुनिश्चितः । भतिष्ठायाः कृते तत्र, नूतनजिनसद्मनि
॥९६६॥