________________
: १०५ :
दृष्ट्वा चैत्यं च सम्पूर्ण, जातं श्रोपुरमण्डनम् । पञ्चविंशतिसंख्याक -सुदेवकुलिकान्वितम् प्रतिष्ठ| अनसत्कृत्यं, नितुं विजयान्वितम् । सर्वेषां जिनबिम्बानां, मुहूर्तं तु विशेषतः सर्वे सम्म सत्भ्या, आगता मम सन्निधौ । बाळापुरे पुरे वर्ये, चतुर्मास्यै तु तस्थुषः
॥९४९ ॥
आगतैस्तैश्च सुश्राद्धैः, सभ्यैरेवं निवेदितम् । ममाग्रतोऽतिदुस्साधं, प्रतिष्ठा सत्कृत्य कम्
॥९५०॥
॥९५१॥
युग्मम् ॥
॥९५२॥
बंशीलालाभिधो मुख्यो, मोतीलालाभिधो वरः । उपमुख्यपदस्थायी, धर्मी कार्यकरः क्षमः सर्वाधिकारनेताऽयं, हर्षचन्द्रो धियां निधिः । सेक्रेटरीति विख्यातः, कान्तिलालः सुधीरधीः ॥ ९५३ ॥ केशवाख्यो गुणी धर्मी, सर्वकार्यस्य चिन्तकः । श्रीमान् सुमतिचन्द्रो यो, मन्त्री मानद उच्यते ॥ ९५४ ।। अन्येऽपि बहवः सभ्या, वर्तन्ते तीर्थरक्षकाः । सभायां पार्श्वतीर्थस्यां -तरिक्षस्य शुभाशयाः पश्चदशमिताः सुज्ञा, धनाढ्या न्यायचिन्तकाः । तीर्थसेवारताः सन्ति भिन्न नगरवासिनः
॥९५५॥
॥९५६॥
युग्मम् ॥
॥९५७॥