________________
[समराइच्चकहाए एइणा। एहि, गच्छम्ह" | चिन्तियं च णाए । 'अहो मे पावपरिणई, जं कयन्तमुहाओ वि एस आगओ' त्ति । पयट्टा एसा । समागयाइं वियारउरं नाम सन्निवेसं । कया पाणवित्ती। अत्थमिओ सूरिओ। अइवाहिया ५ रयणी। चिन्तियं धरणेणं । “ एवं कयन्ताभिभूयस्स न जुत्तमिह चिट्ठिउं । ता पराणेमि ताव एयं दन्तउरनिवासिणो खन्ददेवमाउलस्स समीवं; पच्छा जहाजुत्तं करेस्सामि” त्ति । साहियं लच्छीए । बहु
मयं च तीए । पयट्टाणि दन्तउरं ॥ १० इओ य न लद्धो सत्यवाहपुत्तो त्ति संजायसो
एण पञ्चइयनिययपुरिसाण समप्पिओ सत्थो कालसेणेण । भणिया य एए । “ हरे, पावियवो तुम्हेहि एस महाणुभावस्स गुरूणं" । चिन्तियं च णेण । 'जइ
वि न संपन्नमोवाइयं, तहावि कायम्बरीए जहा भणि१५ यमेव बलिविहाणं काऊण पइन्नं पि ताव सफलं
करेमि' त्ति पेसिया बलिपुरिसनिमित्तं सबरपुरिसा। काराविया कायम्बरीए पूया, मजिओ गिरिनईए, परिहियाइं वक्कलाई, कया कणवीरमुण्डमाला, रया
विया महामुल्लकट्ठेहिं चिया, पयट्टो चण्डियाययणं ।। २० इओ य दन्तउरपत्थिओ बिइयदियहमि अरु
गुग्गमे चेव कायम्बरि परिब्भभन्तेहिं समासाइओ सत्थवाहपुत्तो कालसेणसबरेहिं । बद्धो वल्लिरज्जूए । पयाविओ समहिलिओ चेव चण्डियाययणं । गओ
थेवं भूमिभागं । दिटुं च णेण चण्डियाययणपासमण्डलं । २५ कीइसं । परिसडियजिण्णरुक्खउद्देहियखइयकट्ठसंघा
८४ परानयामि ।