________________
२९
छट्ठो भवो] महिला आलकुलघरं महिला लोयंमि दुञ्चरियखेत्तं । महिला दुग्गइदारं महिला जोणी अणत्थाणं ॥२६॥ विज्जु व्व चञ्चलाओ महिलाउ विसं व पमुहमहुराओ । मच्चु व्व निग्घिणाओ पावं पिव वजणिजाओ ॥२७॥ ___ता अलं मे एयाए; मा मज्झं पि इणमेव संपा- ५ डइस्सइ” त्ति चिन्तिऊण घेत्तूणमङ्गलग्गं सुवण्णयं परिचत्ता खु एसा।
चिन्तियं च तीए। “तहावि सोहणं चेव एय, जं सो वावाइओ त्ति । ता गच्छामि अन्नत्थ" । पयट्टा नईतीराए । दिट्ठा धरणेण हरिसवसुप्फुल्ललोयणेणं । १० पुच्छिया एसा। “सुन्दरि, कुओ तुमं” ति। तओ सा रोविउं पयत्ता'।
भणिया य जेणं । “सुन्दरि, मा रोव, ईइसो एस संसारो। आवयाभायणं खु एत्थ पाणिणो। ता अलं विसाएण। धन्नो य अहय, जेण तुमं संपत्त "त्ति । १५
तओ तीए भणियं । “ अजउत्त, पासवणनिमितमुट्ठिया गहिया तकरण, इत्थीसहावाओ, अजउत्तसिणेहाइसएण य न किंपि वाहरियं । ८२ “अणिच्छमाणी य इत्थिया न घेप्पइ'८३ त्ति करिय मुसिऊण उज्झिया इहइं । अन्नं च। तकरकयत्थणाओ वि मे २० एवं अहिययरं बाहइ, जं तुमं ईइसिं अवत्थमुवगओ दिट्ठो"त्ति ॥
तओ 'न अन्नहा मे वियप्पियं' ति चिन्तिऊण भणिय धरणेणं । " सुन्दरि, थेवमियं कारणं । न मे उव्वेयकारिणी इयमवत्था तुह दसणेणं। ता किं २५
८१ आलकुलगृह कलंकारोपकुलगृहं । ८२ कथितम् । ८३ गृह्यते ।