________________
छट्ठो भवो] य णेहिं छत्तन्तरोवारियादूरदेसट्ठियविमुक्कजुजुमयचारी२३४ सुक्ककूवतडेक्कदेससंजायदुरूव्वापवाललवबद्धाहिलासो२३५ तन्निमित्तमेव अज्झवसाएणं कूवपडणेणं अणासाइऊण दुरूव्वालवं विसमपडिकुवेकदेसेसु संचुण्णियङ्गोवङ्गो बइल्लो त्ति । तं च दट्ठणं भणियं अरहदत्तेणं । ' अहो मूढया बइल्लस्स, जेण मोतूण जुजुमयचारिं कूवतडसंठियं दुरूव्वालवमहिलसन्तो तत्थेव पडिओ' । देवेण भणियं । 'किमेत्तियं वियाणसि' । तेण भणियं । 'कहं न-याणामि'। देवेण भणियं । 'जइ जाणसि, ता कहं छत्तन्तरोवारियं १० झुंजुमयचारिकप्पं महन्तं सुरसोक्खमुज्झिय दुरूव्वापवाललवतुल्ले तुच्छे माणुससोक्खंमि बद्धाहिलासो पाडेसि अप्पाणयं सुक्ककूवसरिसीए दोग्गईए ' त्ति ।
___ एयमायण्णिऊण वियलिओ से कम्मरासी । चिन्तियं च णेणं । ' अहो अमाणुसो एसो । कहमन्नहा १५ एवं वाहरइ । सोहणं च एयं । भाया वि से एवं चेव कहियव्व ति । ता पुच्छामि ताव, को उण एत्थ परमत्थो' त्ति । पुच्छिओ य । 'भो को उण तुम असोयदत्तो विय मम वच्छलो' त्ति । देवेण भणियं । 'परियायन्तरगओ२३७ सो चेव असोयदत्ती म्हि । १० इयरेण भणियं । 'को पच्चओ'। देवेण भणियं । 'तुमए मए य पडिबोहनिमित्तं आसि जहा वेयडुपव्वए कुण्डलजुवलयं ठवियं, ता तं चेव दंसेमि त्ति; किमन्नण पच्चएणं, ति। पडिस्सुयमणेणं । तओ दिव्व
२३४ ‘झुंजुमय'-तृणविशेषः । २३५ शुष्ककूपतटैकदेशसंजातदुर्वाप्रवाललवबद्धाभिलाषः । १३६ 'बइल' बलीवर्दः । २३७ पर्यायान्तर्गतः ।