________________
[समराइञ्चकहाए मोक्खमग्गं मोत्तूण अणेगवसणसावयसंकुलं२३० संसाराडविं पविससि । ठिओ तुण्हिक्को, न संबुद्धो य॥
गया कंचि भूमिभागं । आवासिया गामदेवउले । तत्थ पुण वाणमंतरो लोएण अच्चिजमाणो हेट्ठामुहो पडइ; पुणो वि ठविओ, पुणो वि पडइ । तेण भणियं । 'अहो वाणमंतरस्स अहन्नया, जो अच्चिओ उवरिहुत्तो२३२ य कओ हेट्ठामुहो पडइ'। देवेण भणियं । 'किमेयं वियाणासि । तेण भणियं । 'किमेत्थ जाणि
यव्वं'। देवेण भणियं । 'जइ एवं, ता कीस तुमं १० अञ्चणिजहाणे देवगइसिद्धिगईओ पडुञ्च उवरिहुत्तो वि किजमाणो परिणामदारुणगिहवासपवजणेणं निरयगइ तिरयगइगमणभावओ हेट्ठामुहो पडसि'। ठिी
तुण्हिक्को, न संबुद्धो य ॥ १५ गया कंचि भूमिभागं । दिट्ठो य नाणापयारे
कणियकुण्डए चइऊण अच्चन्तदुरहिगन्धअसुइयं भुञ्जमाणओ सूयरो। तेण भणियं । ' अहो अविवेगो सूयरस्स, जो कणियकुण्डए२३° चइऊण असुइयं भुञ्जइ'
त्ति । देवेण भणियं । 'किमेत्तियं वियाणसि' । तेण २० भणियं । 'किमेत्थ वियाणियव्वं'। देवेण भणियं ।
'जइ एवं, ता कीस तुमं अञ्चन्तसुहरूवं समणत्तणं चउऊण असुइए विसए बहुमन्नएसि'त्ति । ठिओ तुण्हिको न संबुद्धो य ॥
गया थेवं भूमिभागं । कया देवेण माया। दिट्ठो
२३० अनेकव्यसनश्वापादसंकूलं । २३१ अय॑मानः । २३२ उपरिभागतः २३३ ओदनात् कृतं किचिद् भक्ष्यवस्तु । 'कणिका' ओदनः ।