________________
७४
[समराइचकहाए आभोइयं देवेण । कओ से पुत्ववाही । विसण्णो एसो। निन्दिओ लोएणं । संसारसिणेहेणं गविट्ठो से बन्धवेहिं सबरवेजो। लद्धो देव्वजोएणं । भणिओ य णेहिं । 'भद्द, कुविओ सो तस्स वाही । ता करेहि से अणुग्गहं, उवसामेहि एयं' ति । सबरवेजेण भणियं । 'किं कयमपच्छं' ति। बन्धवेहिं भणिवं । 'भद्द, लजिया अम्हे तस्स चरिएणं; तहावि करेह अणुग्गह' ति। सबरवेजण भणियं । 'जइ एवं पुणो वि पव्व
यइ'। तो अणिच्छमाणो वि हियएण पव्वइओ। १० तहेव उवसामिऊण वाहिं गओ सबरवेजो।।
अइक्वन्तेसु कइवयदिणेसु तहेव उप्पव्वइओ। आहोइयं देवेणं । कओ से तिव्वयरवेयणो वाही। भणिओ य बन्धवेहिं । 'किं पुण तुमं एवं पि अत्ता
णयं न लक्खेसि । ता परिचयसु वा जीवियं, करेहि १५ वा तस्स वयणं' ति । तेण भणियं । 'करेमि संपयं,
जइ तं पेच्छामि' त्ति । मवेसिओ सबरवेजो बन्धवेहिं, दिट्ठो य देव्वजोएणं । लजावणयवयणं भणिओ य णेहिं । ' अजुत्तं चेव ववसिय ते पुत्तएण, गहिओ
य एसो तिव्वयरेण वाहिणा; ता को उण इह उवाओ' २. त्ति । सबरवेजण भणियं । 'नत्थि तस्स उवाओ; विसयलोलुओ खु एसो पुरिसयाररहिओ य । ता थेवमियमेयस्स, बहुययराओ य अग्गओ तिरियनारएसु विडम्बणाओ। तहावि तुम्हाण उवरोहओ चिकिच्छामि एक्कसिं, जइ मए चेव सह हिण्डइ'२५५त्ति । २५ पडिवन्नमणेहिं साहियं च अरहदत्तस्स । संखुद्धो य एसो। तहावि 'का अन्ना गइ' त्ति चिन्तिऊण पडि
२२५ तथापि युस्माकमुपरोधेन चिकित्सां करोमि एकशः ।