________________
छट्ठो भवो] एगन्तनिप्पच्चवायं२२३ आसंसारमपत्तपुव्वं आरोग्गसुहं ति । अहं पि गहिओ चेव इमिणा पावकम्मवाहिणा; अवणीया य भवओ विय काइ मत्ता२२४ इमस्स भए, सेसावणयणत्थं च 'अजोगो उत्तिमोवायस्स' त्ति पयट्टो इमिणा पयारेणं । ता तुम पि उत्तमोवायं वा पडिवज्ज ५ एयं वा मज्झ सन्तियं चेट्टियं' ति । लोएण भणियं । 'को उण एत्थ उत्तमोवाओ'। सबरवेजेण भणियं । 'जिणसासणंमि पव्वजापवजाणं । तत्थ खलु पडिवनाए पव्वजाए परिवालिजमाणीए जहाविहिं न संभवह वाही, सिग्घमेव य अवेइ अक्सेसं ति। ईइसा १० य मे जाई, जेण न होइ सा इमीए सयलदुक्खसेलवजासणी महापव्वजा। तुमं पुण भद उत्तमजाइगुणओ जोग्गो इमीए महापव्वजाए । ता एयं वा गेण्ह, गहियगोणत्तओ मए वा सह विहरसु' त्ति । लोएण भणियं । 'भो सुन्दरमिमं तुज्झ भाया वि पव्वइओ १५ चेव; ता एयं ववससु' त्ति ॥
तओ अरहदत्तेण अणिच्छमाणेणावि चित्तणं पडिवन्नमेयं । आगओ कोइ तहाविहो साहू । तओ पडिवन्नो एयस्स समीवे पव्वजं दव्वओ, न उण भावओ त्ति । गओ सबरवेजो॥
अइक्कन्ता कइवि दियहा । मिच्छत्तोदएणं च समुप्पन्ना इमस्स अरई । तओ परिच्चइय पोरुसं, अणवेक्खिऊण निययकुलं, अगणिऊण वयणिज, अणालोइऊण आयई, परिञ्चत्तमणेण दव्वलिङ्गं । आगओ सगिहं । पवत्तो पडिकूलसेवणे । गया कइवि वासरा। २५
२२३ निष्पत्यवायम् निविघ्नम् । २२४ मात्रा प्रमाणम् ।
२०