________________
(५)
चैचित
यो विजगति जग चितरेक्यां च केचित् त्रिभुवनजननीं चाम्बिको चापि केशिका सावित्रीं के5पि के पीत्य पर परमयीं मादिभिवामि धामिः सर्वामि गीष्तुि गम्यां पतिरिव सरितां सिन्धुमिचावताद्वः ॥१३श
२.५
मौलौ गंगा वहंति सितसुरभिसुमस प्रवाहस्य दम्मीत्।
माले बालेन्दुलेखां शशि तिलकमिषादम्बकं तत्तृतीय। शोणात् सिन्दूर बिम्बात्गलमसितविमं नील कोलिलालि । बिम्बात् श्रेयांस्यजस्रं पितरतु भवतां भारती मर्गमूर्तिः किमा
सप्तस्कन्पस्थिताये नलमुखसरौ वायवस्ते तुदेयः ।
स्तु (स.)
स्वासोच्छ्वासोत्कराये स्फुरद्रुमुनिकरा खमण्ड एण्ड बरा ये वंधानां महिम्ना मुपनिषदिज (क) चा मुच्यते सत्प्रपंचैः ।
घाचालक्ष्मीमनम्यां रचयतु बचसां देवता सा सदा वः ||१५||