________________
-
फ्र
घाचनीय
२१
3. सरस्वती स्तोत्र *
या कुन्देन्दुतुषारहारधवला या श्वेतपद्मासना या वीणावरदण्डमण्डितकरा या शुभ्रवस्त्रावृता । या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिला
सा मां पातु सरस्वती भगवती निःशेषजाड्या परा ॥१॥ अविरल शब्दमहोधैः, प्रचलितसकलभूत कलङ्का । मुनिभिरूपासितचरणा, सरस्वती ररतु मे दुरितम् गंशा करबदरसदृशमखिलं, भुवनतलं यत्प्रसादतः कवयः । पश्यन्ति सूक्ष्ममतयः, सा जयतु सरस्वती देवी शा सरस्वती मया दृष्टा, वीणापुस्तकधारिणी। हंसवाहनसंयुक्ता, विद्यादानवरप्रदा ॥४॥ 'सरस्वती! महाभागे !, वरदे! कामरूपिणि
া
विश्वरूपि: विशालाक्षि:, हे विद्यापरमेश्वरिया ! सरस्वत्याः प्रसादेन, काव्यं कुर्वन्ति मानवा: । तस्मान्निश्र्वभावेन, सेवनीया सरस्वती या देवी स्तूयते नित्यं, विबुधैर्वेदपारगैः । सा. मे भवतु जिह्वाग्रे, ब्रह्मरूपा सरस्वती था पं० नामविजयमुनिपर्वविरचितम् गणा श्रीसरस्वती स्तोत्रम् श
r
सम्पूर्णशीतद्युतिवक्त्रकान्ते !, लावण्यलीला कमलानिशान्ते!!. त्वत्पादपद्मं भाजतां निशान्ते, मुखें निवासं कुरुतात् सुकान्ते! समञ्जुलं वादवती कराभ्यां सा कच्छपी मोहित किया। १ शक्तित्रिरूपा त्रिगुणाभिरामा, वाणी प्रदेयात् प्रतिभा जत्था विद्यानिधे गौरव गोर्विभाति कुक्षिं भरी सार्वजनीन चेताः । यस्या महिम्ना वदतांवरेण्य-भावं भजन्ते पुरुषा विवर्णाश सितपतत्रिपिरङ्गम पत्रका, दनुजमानुनदेवकृतानतिः । "भगवती परब्रह्ममहानिधिः, वदनपङ्कजमेव पुनातु मे ॥1/1 विविधभूषणवस्त्रासमावृतां, नवरसामृतकाव्यसरस्वतीम् । बहुजनान् ददती प्रतिमां मुहुः, प्रमुदितः प्रतिनौमि सरस्वतीम् ऐंकाररूपे! त्रिपुरे! समाये!, ह्रींकार वर्णातबाजरूपे !! निशासु होते (ऽवसाने) चरणारविन्दं, भजे सदा भक्तिभरण देखि। " त्वयानतः संस्मरणात् प्रकामं, भवन्ति ते स्वर्भुवि कीर्तिपत्रिहै" 3. विद्याचणा ौकिकीर्तिभांजो, यथा रि दृष्टाः कषिः कालिदासाः ॥
य
CH-41+81-me.caly-37-4. + लग्पा-ई.ला-र घ ५रि टि.